ब्रह्मसूत्र

na pratīkē na hi saḥ..4.1.4..


pratīkādhikaraṇam..4.1.4..

'manō brahmētyupāsītētyadhyātmamathādhidaivatamākāśō brahmēti' tathā 'ādityō brahmētyādēśaḥ' 'sa yō nāma brahmētyupāstē' ityēvamādiṣu pratīkōpāsanēṣu saṅśayaḥ -- kiṅ tēṣvapi ātmagrahaḥ kartavyaḥ, na vēti. kiṅ tāvatprāptam? tēṣvapi ātmagraha ēva yuktaḥ kartum; kasmāt? brahmaṇaḥ śrutiṣu ātmatvēna prasiddhatvāt, pratīkānāmapi brahmavikāratvādbrahmatvē sati ātmatvōpapattērityēvaṅ prāptē, brūmaḥ -- na pratīkēṣvātmamatiṅ badhnīyāt; na hi sa upāsakaḥ pratīkāni vyastāni ātmatvēna ākalayēt. yatpunaḥ brahmavikāratvātpratīkānāṅ brahmatvaṅ tataśca ātmatvamiti, tadasat, pratīkābhāvaprasaṅgāt; vikārasvarūpōpamardēna hi nāmādijātasya brahmatvamēva āśritaṅ bhavati; svarūpōpamardē ca nāmādīnāṅ kutaḥ pratīkatvam ātmagrahō vā? na ca brahmaṇa ātmatvāt, brahmadṛṣṭyupadēśēṣvātmadṛṣṭiḥ kalpyā, kartṛtvādyanirākaraṇāt; kartṛtvādisarvasaṅsāradharmanirākaraṇēna hi brahmaṇa
ātmatvōpadēśaḥ; tadanirākaraṇēna ca upāsanavidhānam. ataśca upāsakasya pratīkaiḥ samatvāt ātmagrahō nōpapadyatē; na hi rucakasvastikayōḥ itarētarātmatvamasti; suvarṇātmanēva tu brahmātmanā ēkatvē pratīkābhāvaprasaṅgamavōcāma. atō na pratīkēṣvātmadṛṣṭiḥ kriyatē..