ब्रह्मसूत्र

ātmēti tūpagacchanti grāhayanti ca..4.1.3..


ātmatvōpāsanādhikaraṇam..4.1.3..

yaḥ śāstrōktaviśēṣaṇaḥ paramātmā, sa kim ahamiti grahītavyaḥ, kiṅ vā madanya iti -- ētadvicārayati. kathaṅ punarātmaśabdē pratyagātmaviṣayē śrūyamāṇē saṅśaya iti, ucyatē -- ayamātmaśabdō mukhyaḥ śakyatē.bhyupagantum, sati jīvēśvarayōrabhēdasaṅbhavē; itarathā tu gauṇō.yamabhyupagantavyaḥ -- iti manyatē. kiṅ tāvatprāptam? na ahamiti grāhyaḥ; na hi apahatapāpmatvādiguṇō viparītaguṇatvēna śakyatē grahītum, viparītaguṇō vā apahatapāpmatvādiguṇatvēna; apahatapāpmatvādiguṇaśca paramēśvaraḥ, tadviparītaguṇastu śārīraḥ; īśvarasya ca saṅsāryātmatvē īśvarābhāvaprasaṅgaḥ; tataḥ śāstrānarthakyam; saṅsāriṇō.pi īśvarātmatvē adhikāryabhāvācchāstrānarthakyamēva, pratyakṣādivirōdhaśca. anyatvē.pi tādātmyadarśanaṅ śāstrāt kartavyam -- pratimādiṣviva viṣṇvādidarśanam iti cēt -- kāmamēvaṅ bhavatu; na tu saṅsāriṇō mukhya ātmā īśvara ityētat naḥ prāpayitavyam..

ēvaṅ prāptē, brūmaḥ -- ātmētyēva paramēśvaraḥ pratipattavyaḥ. tathā hi paramēśvaraprakriyāyāṅ jābālā ātmatvēnaiva ētamupagacchanti -- 'tvaṅ vā ahamasmi bhagavō dēvatē.haṅ vai tvamasi dēvatē' iti; tathā anyē.pi 'ahaṅ brahmāsmi' ityēvamādaya ātmatvōpagamā draṣṭavyāḥ. grāhayanti ca ātmatvēnaiva īśvaraṅ vēdāntavākyāni -- 'ēṣa ta ātmā sarvāntaraḥ' 'ēṣa ta ātmāntaryāmyamṛtaḥ' 'tatsatyaṅ sa ātmā tattvamasi' ityēvamādīni. yaduktam -- pratīkadarśanamidaṅ viṣṇupratimānyāyēna bhaviṣyatīti, tadayuktam, gauṇatvaprasaṅgāt, vākyavairūpyācca -- -yatra hi pratīkadṛṣṭirabhiprēyatē, sakṛdēva tatra vacanaṅ bhavati -- yathā 'manō brahma' 'ādityō brahma' ityādi; iha punaḥ -- tvam ahamasmi, ahaṅ ca tvamasītyāha -- ataḥ pratīkaśrutivairūpyāt abhēdapratipattiḥ; bhēdadṛṣṭyapavādācca; tathā hi -- 'atha yō.nyāṅ dēvatāmupāstē.nyō.sāvanyō.hamasmīti na sa vēda' 'mṛtyōḥ sa mṛtyumāpnōti ya iha nānēva paśyati' 'sarvaṅ taṅ parādādyō.nyatrātmanaḥ sarvaṅ vēda' ityēvamādyā bhūyasī śrutiḥ bhēdadarśanamapavadati. yattūktam -- na viruddhaguṇayōranyōnyātmatvasaṅbhava iti, nāyaṅ dōṣaḥ, viruddhaguṇatāyā mithyātvōpapattēḥ. yatpunaruktam -- īśvarābhāvaprasaṅga iti, tadasat, śāstraprāmāṇyāt anabhyupagamācca; na hi īśvarasya saṅsāryātmatvaṅ pratipādyata ityabhyupagacchāmaḥ; kiṅ tarhi, saṅsāriṇaḥ saṅsāritvāpōhēna īśvarātmatvaṅ pratipipādayiṣitamiti. ēvaṅ ca sati advaitēśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya -- mithyēti vyavatiṣṭhatē. yadapyuktam -- adhikāryabhāvaḥ pratyakṣādivirōdhaścēti, tadapyasat, prākprabōdhāt saṅsāritvābhyupagamāt, tadviṣayatvācca pratyakṣādivyavahārasya; yatra tvasya sarvamātmaivābhūttatkēna kaṅ paśyēt' ityādinā hi prabōdhē pratyakṣādyabhāvaṅ darśayati. pratyakṣādyabhāvē śrutērapyabhāvaprasaṅga iti cēt, na, iṣṭatvāt; 'atra pitāpitā bhavati' ityupakramya, 'vēdā avēdāḥ' iti vacanāt iṣyata ēva asmābhiḥ śrutērapyabhāvaḥ prabōdhē. kasya punarayam aprabōdha iti cēt, yastvaṅ pṛcchasi tasya tē -- iti vadāmaḥ. nanu ahamīśvara ēvōktaḥ śrutyā -- yadyēvaṅ pratibuddhō.si, nāsti kasyacidaprabōdhaḥ. yō.pi dōṣaścōdyatē -- kaiścidavidyayā kila ātmanaḥ sadvitīyatvāt advaitānupapattiriti, sō.pi ētēna pratyuktaḥ. tasmāt ātmētyēva īśvarē manō dadhīta..