ब्रह्मसूत्र

na ca kāryē pratipattyabhisandhiḥ..4.3.14..


..4.3.14..

api ca 'prajāpatēḥ sabhāṅ vēśma prapadyē' iti nāyaṅ kāryaviṣayaḥ pratipattyabhisaṅdhiḥ, 'nāmarūpayōrnirvahitā tē yadantarā tadbrahma' iti kāryavilakṣaṇasya parasyaiva brahmaṇaḥ prakṛtatvāt; 'yaśō.haṅ bhavāmi brāhmaṇānām' iti ca sarvātmatvēnōpakramaṇāt; 'na tasya pratimā asti yasya nāma mahadyaśaḥ' iti ca parasyaiva brahmaṇō yaśōnāmatvaprasiddhēḥ. sā cēyaṅ vēśmapratipattirgatipūrvikā hārdavidyāyāmuditā -- 'tadaparājitā pūrbrahmaṇaḥ prabhuvimitaṅ hiraṇmayam' ityatra. padērapi ca gatyarthatvāt mārgāpēkṣatā avasīyatē. tasmātparabrahmaviṣayā gatiśrutaya iti pakṣāntaram. tāvētau dvau pakṣāvācāryēṇa sūtritau -- gatyupapattyādibhirēkaḥ, mukhyatvādibhiraparaḥ. tatra gatyupapattyādayaḥ prabhavanti mukhyatvādīnābhāsayitum, na tu mukhyatvādayō gatyupapattyādīn -- iti ādya ēva siddhāntō vyākhyātaḥ, dvitīyastu pūrvapakṣaḥ. na hyasatyapi saṅbhavē mukhyasyaivārthasya grahaṇamiti kaścidājñāpayitā vidyatē. paravidyāprakaraṇē.pi ca tatstutyarthaṅ vidyāntarāśrayagatyanukīrtanamupapadyatē -- 'viṣvaṅṅanyā utkramaṇē bhavanti' itivat. 'prajāpatēḥ sabhāṅ vēśma prapadyē' iti tu pūrvavākyavicchēdēna kāryē.pi pratipattyabhisaṅdhirna virudhyatē. saguṇē.pi ca brahmaṇi sarvātmatvasaṅkīrtanam 'sarvakarmā sarvakāmaḥ' ityādivat avakalpatē. tasmādaparaviṣayā ēva gatiśrutayaḥ..

kēcitpunaḥ pūrvāṇi pūrvapakṣasūtrāṇi bhavanti uttarāṇi siddhāntasūtrāṇi -- ityētāṅ vyavasthāmanurudhyamānāḥ paraviṣayā ēva gatiśrutīḥ pratiṣṭhāpayanti; tat anupapannam, gantavyatvānupapattērbrahmaṇaḥ; yatsarvagataṅ sarvāntaraṅ sarvātmakaṅ ca paraṅ brahma 'ākāśavatsarvagataśca nityaḥ' 'yatsākṣādaparōkṣādbrahma' 'ya ātmā sarvāntaraḥ' 'ātmaivēdaṅ sarvam ' 'brahmaivēdaṅ viśvamidaṅ variṣṭham' ityādiśrutinirdhāritaviśēṣam -- tasya gantavyatā na kadācidapyupapadyatē; na hi gatamēva gamyatē; anyō hyanyadgacchatīti prasiddhaṅ lōkē. nanu lōkē gatasyāpi gantavyatā dēśāntaraviśiṣṭasya dṛṣṭā -- yathā pṛthivīstha ēva pṛthivīṅ dēśāntaradvārēṇa gacchati, tathā ananyatvē.pi bālasya kālāntaraviśiṣṭaṅ vārdhakaṅ svātmabhūtamēva gantavyaṅ dṛṣṭam, tadvat brahmaṇō.pi sarvaśaktyupētatvāt kathaṅcit gantavyatā syāditi -- na, pratiṣiddhasarvaviśēṣatvādbrahmaṇaḥ; 'niṣkalaṅ niṣkriyaṅ śāntaṅ niravadyaṅ nirañjanam' 'asthūlamanaṇvahrasvamadīrgham' 'sa bāhyābhyantarō hyajaḥ' 'sa vā ēṣa mahānaja ātmājarō.marō.mṛtō.bhayō brahma' 'sa ēṣa nēti nētyātmā' ityādiśrutismṛtinyāyēbhyō na dēśakālādiviśēṣayōgaḥ paramātmani kalpayituṅ śakyatē, yēna bhūpradēśavayōvasthānyāyēnāsya gantavyatā syāt; bhūvayasōstu pradēśāvasthādiviśēṣayōgādupapadyatē dēśakālaviśiṣṭā gantavyatā. jagadutpattisthitipralayahētutvaśrutēranēkaśaktitvaṅ brahmaṇa iti cēt, na, viśēṣanirākaraṇaśrutīnāmananyārthatvāt. utpattyādiśrutīnāmapi samānamananyārthatvamiti cēt, na, tāsāmēkatvapratipādanaparatvāt; mṛdādidṛṣṭāntairhi satō brahmaṇa ēkasya satyatvaṅ vikārasya ca anṛtatvaṅ pratipādayat śāstraṅ nōtpattyādiparaṅ bhavitumarhati..

kasmātpunarutpattyādiśrutīnāṅ viśēṣanirākaraṇaśrutiśēṣatvam, na punaritaraśēṣatvamitarāsāmiti, ucyatē -- viśēṣanirākaraṇaśrutīnāṅ nirākāṅkṣārthatvāt; na hi ātmana ēkatvanityatvaśuddhatvādyavagatau satyāṅ bhūyaḥ kācidākāṅkṣā upajāyatē, puruṣārthasamāptibuddhyutpattēḥ, 'tatra kō mōhaḥ kaḥ śōka ēkatvamanupaśyataḥ' 'abhayaṅ vai janaka prāptō.si' 'vidvānna bibhēti kutaścana. ētaomha vāva na tapati. kimahaomsādhu nākaravam. kimahaṅ pāpamakaravam' ityādiśrutibhyaḥ, tathaiva ca viduṣāṅ tuṣṭyanubhavādidarśanāt, vikārānṛtābhisaṅdhyapavādācca -- 'mṛtyōḥ sa mṛtyumāpnōti ya iha nānēva paśyati' iti; atō na viśēṣanirākaraṇaśrutīnāmanyaśēṣatvamavagantuṅ śakyam. naivamutpattyādiśrutīnāṅ nirākāṅkṣārthapratipādanasāmarthyamasti; pratyakṣaṅ tu tāsāmanyārthatvaṅ samanugamyatē; tathā hi -- 'tatraitacchuṅgamutpatitaṅ sōmya vijānīhi nēdamamūlaṅ bhaviṣyati' ityupanyasya udarkē sata ēvaikasya jaganmūlasya vijñēyatvaṅ darśayati; 'yatō vā imāni bhūtāni jāyantē. yēna jātāni jīvanti. yatprayantyabhisaṅviśanti. tadvijijñāsasva. tadbrahma' iti ca; ēvamutpattyādiśrutīnām aikātmyāvagamaparatvāt nānēkaśaktiyōgō brahmaṇaḥ; ataśca gantavyatvānupapattiḥ. 'na tasya prāṇā utkrāmanti' 'brahmaiva sanbrahmāpyēti' iti ca parasminbrahmaṇi gatiṅ nivārayati; tadvyakhyātam 'spaṣṭō hyēkēṣām' ityatra..

gatikalpanāyāṅ ca gantā jīvō gantavyasya brahmaṇaḥ avayavaḥ vikāraḥ anyō vā tataḥ syāt, atyantatādātmyē gamanānupapattēḥ. yadyēvam, tataḥ kiṅ syāt? ata ucyatē -- yadyēkadēśaḥ, tēna ēkadēśinō nityaprāptatvāt na punarbrahmagamanamupapadyatē; ēkadēśaikadēśitvakalpanā ca brahmaṇyanupapannā, niravayavatvaprasiddhēḥ. vikārapakṣē.pyētattulyam, vikārēṇāpi vikāriṇō nityaprāptatvāt; na hi ghaṭō mṛdātmatāṅ parityajya avatiṣṭhatē, parityāgē vā abhāvaprāptēḥ. vikārāvayavapakṣayōśca tadvataḥ sthiratvāt brahmaṇaḥ saṅsāragamanamapi anavaklṛptam. atha anya ēva jīvō brahmaṇaḥ, sō.ṇuḥ vyāpī madhyamaparimāṇō vā bhavitumarhati; vyāpitvē gamanānupapattiḥ; madhyamaparimāṇatvē ca anityatvaprasaṅgaḥ; aṇutvē kṛtsnaśarīravēdanānupapattiḥ; pratiṣiddhē ca aṇutvamadhyamaparimāṇatvē vistarēṇa purastāt. parasmācca anyatvē jīvasya 'tattvamasi' ityādiśāstrabādhaprasaṅgaḥ. vikārāvayavapakṣayōrapi samānō.yaṅ dōṣaḥ. vikārāvayavayōstadvatō.nanyatvāt adōṣa iti cēt, na, mukhyaikatvānupapattēḥ. sarvēṣu ca ētēṣu pakṣēṣu anirmōkṣaprasaṅgaḥ, saṅsāryātmatvānivṛttēḥ; nivṛttau vā svarūpanāśaprasaṅgaḥ, brahmātmatvānabhyupagamācca..

yattu kaiścijjalpyatē -- nityāni naimittikāni ca karmāṇyanuṣṭhīyantē pratyavāyānutpattayē, kāmyāni pratiṣiddhāni
ca parihriyantē svarganarakānavāptayē, sāṅpratadēhōpabhōgyāni ca karmāṇyupabhōgēnaiva kṣipyantē -- ityatō vartamānadēhapātādūrdhvaṅ dēhāntarapratisaṅdhānakāraṇābhāvāt svarūpāvasthānalakṣaṇaṅ kaivalyaṅ vināpi brahmātmatayā ēvaṅvṛttasya sētsyatīti -- tadasat, pramāṇābhāvāt. na hyētat śāstrēṇa kēnacitpratipāditam -- mōkṣārthī itthaṅ samācarēditi. svamanīṣayā tu ētattarkitam -- yasmātkarmanimittaḥ saṅsāraḥ tasmānnimittābhāvānna bhaviṣyatīti. na ca ētat tarkayituṅ śakyatē, nimittābhāvasya durjñānatvāt. bahūni hi karmāṇi jātyantarasaṅcitāni iṣṭāniṣṭavipākāni ēkaikasya jantōḥ saṅbhāvyantē. tēṣāṅ viruddhaphalānāṅ yugapadupabhōgāsaṅbhavāt kānicillabdhāvasarāṇi idaṅ janma nirmimatē, kānicittu dēśakālanimittapratīkṣāṇyāsatē -- ityataḥ tēṣāmavaśiṣṭānāṅ sāṅpratēnōpabhōgēna kṣapaṇāsaṅbhavāt na yathāvarṇitacaritasyāpi vartamānadēhapātē dēhāntaranimittābhāvaḥ śakyatē niścētum. karmaśēṣasadbhāvasiddhiśca 'tadya iha ramaṇīyacaraṇāḥ' 'tataḥ śēṣēṇa' ityādiśrutismṛtibhyaḥ. syādētat -- nityanaimittikāni tēṣāṅ kṣēpakāṇi bhaviṣyantīti -- tat na, virōdhābhāvāt; sati hi virōdhē kṣēpyakṣēpakabhāvō bhavati; na ca janmāntarasaṅcitānāṅ sukṛtānāṅ nityanaimittikairasti virōdhaḥ, śuddhirūpatvāviśēṣāt; duritānāṅ tu aśuddhirūpatvāt sati virōdhē bhavatu kṣapaṇam; na tu tāvatā dēhāntaranimittābhāvasiddhiḥ, sukṛtanimittatvōpapattēḥ, duritasyāpyaśēṣakṣapaṇānavagamāt. na ca nityanaimittikānuṣṭhānāt pratyavāyānutpattimātram, na punaḥ phalāntarōtpattiḥ iti pramāṇamasti, phalāntarasyāpyanuniṣpādinaḥ saṅbhavāt; smarati hi āpastambaḥ -- 'tadyathā āmrē phalārthē nimittē chāyāgandhāvanūtpadyētē ēvaṅ dharmaṅ caryamāṇam arthā anūtpadyantē' iti. na ca asati samyagdarśanē sarvātmanā kāmyapratiṣiddhavarjanaṅ janmaprāyaṇāntarālē kēnacitpratijñātuṅ śakyam, sunipuṇānāmapi sūkṣmāparādhadarśanāt; saṅśayitavyaṅ tu bhavati; tathāpi nimittābhāvasya durjñānatvamēva. na ca anabhyupagamyamānē jñānagamyē brahmātmatvē kartṛtvabhōktṛtvasvabhāvasya ātmanaḥ kaivalyamākāṅkṣituṅ śakyam, agnyauṣṇyavat svabhāvasyāparihāryatvāt. syādētat -- kartṛtvabhōktṛtvakāryam anarthaḥ, na tacchaktiḥ, tēna śaktyavasthānē.pi kāryaparihārādupapannō mōkṣa iti -- tacca na. śaktisadbhāvē kāryaprasavasya durnivāratvāt. athāpi syāt -- na kēvalā śaktiḥ kāryamārabhatē anapēkṣya anyāni nimittāni; ata ēkākinī sā sthitāpi nāparādhyatīti -- tacca na, nimittānāmapi śaktilakṣaṇēna saṅbandhēna nityasaṅbaddhatvāt. tasmāt kartṛtvabhōktṛtvasvabhāvē sati ātmani, asatyāṅ vidyāgamyāyāṅ brahmātmatāyām, na kathaṅcana mōkṣaṅ prati āśā asti. śrutiśca -- 'nānyaḥ panthā vidyatē.yanāya' iti jñānādanyaṅ mōkṣamārgaṅ vārayati..

parasmādananyatvē.pi jīvasya sarvavyavahāralōpaprasaṅgaḥ, pratyakṣādipramāṇāpravṛttēriti cēt -- na, prākprabōdhāt svapnavyavahāravat tadupapattēḥ; śāstraṅ ca 'yatra hi dvaitamiva bhavati taditara itaraṅ paśyati' ityādinā aprabuddhaviṣayē pratyakṣādivyavahāramuktvā, punaḥ prabuddhaviṣayē -- 'yatra tvasya sarvamātmaivābhūttatkēna kaṅ paśyēt ' ityādinā tadabhāvaṅ darśayati. tadēvaṅ parabrahmavidō gantavyādivijñānasya bādhitatvāt na kathaṅcana gatirupapādayituṅ śakyā. kiṅviṣayāḥ punargatiśrutaya iti, ucyatē -- saguṇavidyāviṣayā bhaviṣyanti. tathā hi -- kvacitpañcāgnividyāṅ prakṛtya gatirucyatē, kvacitparyaṅkavidyām, kvacidvaiśvānaravidyām; yatrāpi brahma prakṛtya gatirucyatē -- 'yathā prāṇō brahma kaṅ brahma khaṅ brahma' iti 'atha yadidamasminbrahmapurē daharaṅ puṇḍarīkaṅ vēśma ' iti ca, tatrāpi vāmanītvādibhiḥ satyakāmādibhiśca guṇaiḥ saguṇasyaiva upāsyatvāt saṅbhavati gatiḥ. na kvacitparabrahmaviṣayā gatiḥ śrāvyatē, yathā gatipratiṣēdhaḥ śrāvitaḥ -- 'na tasya prāṇā utkrāmanti' iti. 'brahmavidāpnōti param' ityādiṣu tu, satyapi āpnōtērgatyarthatvē, varṇitēna nyāyēna dēśāntaraprāptyasaṅbhavāt svarūpapratipattirēvēyam avidyādhyārōpitanāmarūpapravilayāpēkṣayā abhidhīyatē -- 'brahmaiva sanbrahmāpyēti' ityādivat iti draṣṭavyam. api ca paraviṣayā gatirvyākhyāyamānā prarōcanāya vā syāt, anucintanāya vā; tatra prarōcanaṅ tāvat brahmavidō na gatyuktyā kriyatē, svasaṅvēdyēnaiva avyavahitēna vidyāsamarpitēna svāsthyēna tatsiddhēḥ; na ca nityasiddhaniḥśrēyasanivēdanasya asādhyaphalasya vijñānasya gatyanucintanē kācidapēkṣā upapadyatē; tasmādaparaviṣayā gatiḥ. tatra parāparabrahmavivēkānavadhāraṇēna aparasminbrahmaṇi vartamānā gatiśrutayaḥ parasminnadhyārōpyantē. kiṅ dvē brahmaṇī -- paramaparaṅ cēti? bāḍham -- 'ētadvai satyakāma paraṅ cāparaṅ ca brahma yadōṅkāraḥ' ityādidarśanāt. kiṅ punaḥ paraṅ brahma kimaparamiti, ucyatē -- yatra avidyākṛtanāmarūpādiviśēṣapratiṣēdhāt asthūlādiśabdairbrahmōpadiśyatē, tatparam; tadēva yatra nāmarūpādiviśēṣēṇa kēnacidviśiṣṭam upāsanāyōpadiśyatē -- 'manōmayaḥ prāṇaśarīrō bhārūpaḥ'
ityādiśabdaiḥ, tadaparam. nanu ēvamadvitīyaśrutiruparudhyēta -- na, avidyākṛtanāmarūpōpādhikatayā parihṛtatvāt. tasya ca aparabrahmōpāsanasya tatsaṅnidhau śrūyamāṇam 'sa yadi pitṛlōkakāmō bhavati' ityādi jagadaiśvaryalakṣaṇaṅ saṅsāragōcaramēva phalaṅ bhavati, anivartitatvādavidyāyāḥ; tasya ca dēśaviśēṣāvabaddhatvāt tatprāptyarthaṅ gamanamaviruddham. sarvagatatvē.pi ca ātmanaḥ, ākāśasyēva ghaṭādigamanē, buddhyādyupādhigamanē gamanaprasiddhiḥ ityavādiṣma 'tadguṇasāratvāt' ityatra. tasmāt 'kāryaṅ bādariḥ' ityēṣa ēva sthitaḥ pakṣaḥ; 'paraṅ jaiminiḥ' iti tu pakṣāntarapratibhānamātrapradarśanaṅ prajñāvikāsanāyēti draṣṭavyam..