ब्रह्मसूत्र

viśēṣaṅ ca darśayati..4.3.16..


..4.3.16..

nāmādiṣu pratīkōpāsanēṣu pūrvasmātpūrvasmāt phalaviśēṣam uttarasminnuttarasmin upāsanē darśayati -- 'yāvannāmnō gataṅ tatrāsya yathākāmacārō bhavati' 'vāgvāva nāmnō bhūyasī' 'yāvadvācō gataṅ tatrāsya yathākāmacārō bhavati ' 'manō vāva vācō bhūyaḥ' ityādinā. sa ca ayaṅ phalaviśēṣaḥ pratīkatantratvādupāsanānām upapadyatē. brahmatantratvē tu brahmaṇō.viśiṣṭatvāt kathaṅ phalaviśēṣaḥ syāt. tasmāt na pratīkālambanānām itaraistulyaphalatvamiti..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē caturthādhyāyasya tṛtīyaḥ pādaḥ..