ब्रह्मसूत्र

taḍitō.dhi varuṇaḥ sambandhāt..4.3.3..


taḍidadhikaraṇam..4.3.3..

ādityāccandramasaṅ candramasō vidyutam' ityasyā vidyuta upariṣṭāt 'sa varuṇalōkam' ityayaṅ varuṇaḥ saṅbadhyēta; asti hi saṅbandhō vidyudvaruṇayōḥ; yadā hi viśālā vidyutastīvrastanitanirghōṣā jīmūtōdarēṣu pranṛtyanti, atha āpaḥ prapatanti; 'vidyōtatē stanayati varṣiṣyati vā' iti ca brāhmaṇam; apāṅ ca adhipatirvaruṇa iti śrutismṛtiprasiddhiḥ; varuṇādadhi indraprajāpatī sthānāntarābhāvāt pāṭhasāmarthyācca; āgantukatvādapi varuṇādīnāmantē ēva nivēśaḥ, vaiśēṣikasthānābhāvāt; vidyucca antyā arcirādau vartmani..