ब्रह्मसूत्र

vāyumabdādaviśēṣaviśēṣābhyām..4.3.2..


vāyvadhikaraṇam..4.3.2..

kēna punaḥ saṅnivēśaviśēṣēṇa gativiśēṣaṇānām itarētaraviśēṣaṇaviśēṣyabhāvaḥ -- iti tadētat suhṛdbhūtvā ācāryō grathayati. 'sa ētaṅ dēvayānaṅ panthānamāsādyāgnilōkamāgacchati sa vāyulōkaṅ sa varuṇalōkaṅ sa indralōkaṅ sa prajāpatilōkaṅ sa brahmalōkam' iti kauṣītakināṅ dēvayānaḥ panthāḥ paṭhyatē; tatra arciragnilōkaśabdau tāvat ēkārthau jvalanavacanatvāditi nātra saṅnivēśakramaḥ kaścidanvēṣyaḥ; vāyustu arcirādau vartmani katamasminsthānē nivēśayitavya iti, ucyatē -- 'tē.rciṣamēvābhisaṅbhavantyarciṣō.harahna āpūryamāṇapakṣamāpūryamāṇapakṣādyānṣaḍudaṅṅēti māsāṅstānmāsēbhyaḥ saṅvatsaraṅ saṅvatsarādādityam' ityatra saṅvatsarātparāñcam ādityādarvāñcaṅ vāyumabhisaṅbhavanti; kasmāt? aviśēṣaviśēṣābhyām. tathā hi 'sa vāyulōkam' ityatra aviśēṣōpadiṣṭasya vāyōḥ śrutyantarēṇa viśēṣōpadēśō dṛśyatē -- 'yadā vai puruṣō.smāllōkātpraiti sa vāyumāgacchati tasmai sa tatra vijihītē yathā
rathacakrasya khaṅ tēna sa ūrdhvamākramatē sa ādityamāgacchati' iti; ētasmāt ādityāt vāyōḥ pūrvatvadarśanāt viśēṣāt abdādityayōrantarālē vāyurnivēśayitavyaḥ. kasmātpunaragnēḥ paratvadarśanādviśēṣādarciṣō.nantaraṅ vāyurna nivēśyatē? naiṣō.sti viśēṣa iti vadāmaḥ; nanūdāhṛtā śrutiḥ -- 'sa ētaṅ dēvayānaṅ panthānamāsādyāgnilōkamāgacchati sa vāyulōkaṅ sa varuṇalōkam' iti; ucyatē -- kēvalō.tra pāṭhaḥ paurvāparyēṇāvasthitaḥ, nātra kramavacanaḥ kaścicchabdō.sti; padārthōpadarśanamātraṅ hyatra kriyatē -- ētaṅ ētaṅ ca āgacchatīti; itaratra punaḥ, vāyuprattēna rathacakramātrēṇa cchidrēṇa ūrdhvamākramya ādityamāgacchatīti -- avagamyatē kramaḥ; tasmāt sūktam aviśēṣaviśēṣābhyāmiti. vājasanēyinastu 'māsēbhyō dēvalōkaṅ dēvalōkādādityam' iti samāmananti; tatra ādityānantaryāya dēvalōkādvāyumabhisaṅbhavēyuḥ; 'vāyumabdāt' iti tu cchandōgaśrutyapēkṣayōktam. chāndōgyavājasanēyakayōstu ēkatra dēvalōkō na vidyatē, paratra saṅvatsaraḥ; tatra śrutidvayapratyayāt ubhāvapi ubhayatra grathayitavyau; tatrāpi māsasaṅbandhātsaṅvatsaraḥ pūrvaḥ paścimō dēvalōka iti vivēktavyam..