श्रीमद् भगवद्गीता

मूल श्लोकः

yasmātkṣaramatītō.hamakṣarādapi cōttamaḥ.

atō.smi lōkē vēdē ca prathitaḥ puruṣōttamaḥ৷৷15.18৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷15.18৷৷ --,yasmāt kṣaram atītaḥ ahaṅ saṅsāramāyāvṛkṣam aśvatthākhyam atikrāntaḥ aham akṣarādapi saṅsāramāyārūpavṛkṣabījabhūtādapi ca uttamaḥ utkṛṣṭatamaḥ ūrdhvatamō vā? ataḥ tābhyāṅ kṣarākṣarābhyām uttamatvāt asmi lōkē vēdē ca prathitaḥ prakhyātaḥ. puruṣōttamaḥ ityēvaṅ māṅ bhaktajanāḥ viduḥ. kavayaḥ kāvyādiṣu ca idaṅ nāma nibadhnanti. puruṣōttama ityanēnābhidhānēnābhigṛṇanti৷৷atha idānīṅ yathāniruktam ātmānaṅ yō vēda? tasya idaṅ phalam ucyatē --,

Sanskrit Commentary By Sri Ramanuja

৷৷15.18৷৷yasmād ēvama uktaiḥ svabhāvaiḥ kṣaraṅ puruṣam atītaḥ aham? akṣarāt muktād api uktaiḥ hētubhiḥ utkṛṣṭatamaḥ? ataḥ ahaṅ lōkē vēdē ca puruṣōttamaḥ iti prathitaḥ asmi. vēdārthāvalōkanāt lōka iti smṛtiḥ iha ucyatē. śrutau smṛtau ca ityarthaḥ.

śrutau tāvat -- 'paraṅ jyōtirūpaṅ saṅpadya svēna rūpēṇābhiniṣpadyatē sa uttamaḥ puruṣaḥ' (cha0 u0 8.12.3) ityādau. smṛtau api'aṅśāvatāraṅ puruṣōttamasya hyanādimadhyāntamajasya viṣṇōḥ.' (vi0 pu 5.17.33) ityādau.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

15.18 Inasmuch as I transcend the perishable (i.e., bound) Person of the aforesaid nature, and I am higher, for reasons stated earlier, than the imperishable Person or liberated self, therefore I am styled the Supreme Person in the Smrti and Srutis. The Smrti is called Loka by reason of its leading to the meaning of the Vedas. The meaning is that I am famous in the Srutis and in the Smrti. In the Sruti for instance; 'Reaching the Supreme Light, it appears in its own nature. He is the Supreme Person' (Cha. U., 8.12.3). In the Smrti we have texts like 'I will approach Him (Sri Krsna), the Supreme Person who is the incarnation of a portion of Visnu, who is without beginning, middle or end' (V. P., 5.17.33).

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

15.18 Yasmat, since; aham, I; am atitah, transcendental; ksaram, to the mutable-I am beyond the Tree of Maya, called the Peepul Tree, which this worldly existence is; and uttamah, above, most excellent or the highest; as compared with api, even; the akasarat, immutable, which is the seed of the Tree of worldly existence; atah, hence, by virtue of being the most excellent as compared with the mutable and the immutable; aham, I; am prathitah, well known; loke, in the world; and vede, in the Vedas; as purusottamah, the supreme Person. Devoted persons know Me thus, and poets also use this name 'Purusottama' in their poetry etc.; they extol Me with this name. Thereafter, now is stated this result attained by one who knows the Self as described: