श्रीमद् भगवद्गीता

मूल श्लोकः

yō māmēvamasammūḍhō jānāti puruṣōttamam.

sa sarvavidbhajati māṅ sarvabhāvēna bhārata৷৷15.19৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷15.19৷৷ --,yaḥ mām īśvaraṅ yathōktaviśēṣaṇam ēvaṅ yathōktēna prakārēṇa asaṅmūḍhaḥ saṅmōhavarjitaḥ san jānāti 'ayam aham asmi' iti puruṣōttamaṅ saḥ sarvavit sarvātmanā sarvaṅ vēttīti sarvajñaḥ sarvabhūtasthaṅ bhajati māṅ sarvabhāvēna sarvātmatayā hē bhārata৷৷asmin adhyāyē bhagavattattvajñānaṅ mōkṣaphalam uktvā? atha idānīṅ tat stauti --,

Sanskrit Commentary By Sri Ramanuja

৷৷15.19৷৷yaḥ ēvam uktēna prakārēṇa puruṣōttamaṅ mām asaṅmūḍhō jānāti? kṣarākṣarapuruṣābhyām avyayasvabhāvatayā vyāpanabharaṇaiśvaryādiyōgēna ca visajātīyaṅ jānāti? sa sarvavit matprāptyupāyatayā yad vēditavyaṅ tat sarvaṅ vēda. bhajati māṅ sarvabhāvēna yē ca matprāptyupāyatayā madbhajanaprakārā nirdiṣṭāḥ taiḥ ca sarvaiḥ bhajanaprakāraiḥ māṅ bhajatē.sarvaiḥ madviṣayaiḥ vēdanaiḥ mama yā prītiḥ yā ca mama sarvaiḥ madviṣayaiḥ bhajanaiḥ ubhayavidhā sā prītiḥ anēna vēdanēna mama jāyatē.iti ētat puruṣōttamatvavēdanaṅ pūjayati.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

15.19 He who, without delusion, knows the Supreme Person as Myself, as already stated, i.e., knows Me, as differing in kind from the perishable and the imperishable Persons, because of My being immutable and because of My being distinguished from them as pervading, supporting and ruling etc., by nature - such a devotee knows all. He knows all that is to be known as the means of attaining Me. He worships Me in 'every way,' i.e., whatever ways of worshipping Me have been prescribed as the means of attaining Me, he worships Me by all these modes of worship. Whatever love is evoked in Me towards one approaching Me by all forms of knowledge having Me for their object, and whatever love is roused up in Me towards those who practise various modes of worship having Me for their object - all that in a unified form is generatd in Me towards one who has the knowledge of Me as described. Now, Sri Krsna eulogises this knowledge of the Supreme Person:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

15.19 Bharata, O scion of the Bharata dynasty; yah, he who; asammudhah, being free from delusion; janati, knows; mam, Me, God, having the aforesaid alifications; purusottamam, the supreme Person; evam, thus, in the way described, as 'I am this One'; sah, he; is sarva-vit, all-knowing- he knows everything through self-identification with all-, i.e. (he becomes) omniscient; and bhajati, adores; mam, Me, existing in all things; sarva-bhavena, with his whole being, i.e. with his mind fixed on Me as the Self of all. Now then, having stated in this chapter the knowledge of the real nature of the Lord, which has Liberation as its fruit, it is being euligized: