श्रीमद् भगवद्गीता

मूल श्लोकः

iti guhyatamaṅ śāstramidamuktaṅ mayā.nagha.

ētadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata৷৷15.20৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷15.20৷৷ -- iti ētat guhyatamaṅ gōpyatamam? atyantarahasyaṅ ityētat. kiṅ tat śāstram. yadyapi gītākhyaṅ samastam 'śāstram' ucyatē? tathāpi ayamēva adhyāyaḥ iha 'śāstram' iti ucyatē stutyarthaṅ prakaraṇāt. sarvō hi gītāśāstrārthaḥ asmin adhyāyē samāsēna uktaḥ. na kēvalaṅ gītāśāstrārtha ēva? kiṅtu sarvaśca vēdārthaḥ iha parisamāptaḥ. 'yastaṅ vēda sa vēdavit (gītā 15.1)' 'vēdaiśca sarvairahamēva vēdyaḥ (gītā 15.15)' iti ca uktam. idam uktaṅ kathitaṅ mayāanagha apāpa. ētat śāstraṅ yathādarśitārthaṅ buddhvā buddhimān syāt bhavēt na anyathā kṛtakṛtyaśca bhārata kṛtaṅ kṛtyaṅ kartavyaṅ yēna saḥ kṛtakṛtyaḥ; viśiṣṭajanmaprasūtēna brāhmaṇēna yat kartavyaṅ tat sarvaṅ bhagavattattvē viditē kṛtaṅ bhavēt ityarthaḥ; na ca anyathā kartavyaṅ parisamāpyatē kasyacit ityabhiprāyaḥ.' sarvaṅ karmākhilaṅ pārtha jñānē parisamāpyatē (gītā 4.33)' iti ca uktam. 'ētaddhi janmasāmagryaṅ brāhmaṇasya viśēṣataḥ. prāpyaitatkṛtakṛtyō hi dvijō bhavati nānyathā (manusmṛti 12.93)' iti ca mānavaṅ vacanam. yataḥ ētat paramārthatattvaṅ mattaḥ śrutavān asi? ataḥ kṛtārthaḥ tvaṅ bhārata iti৷৷

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya,śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣyē

pañcadaśō.dhyāyaḥ৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷15.20৷৷itthaṅ mama puruṣōttamatvapratipādanaṅ sarvēṣāṅ guhyānāṅ guhyatamam idaṅ śāstraṅ tvam anaghatayā yōgyatama iti kṛtvā mayā tava uktam. ētad buddhvā buddhimān syāt kṛtakṛtyaḥ ca māṅ prēpsunā upādēyā yā buddhiḥ sā sarvā upāttā syāt. yat ca tēna kartavyam? tat ca sarvaṅ kṛtaṅ syād ityarthaḥ.anēna ślōkēna anantarōktaṅ puruṣōttamaviṣayaṅ jñānaṅ śāstrajanyam ēva ētat sarvaṅ karōti; na tu sākṣātkārarūpam iti ucyatē.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

15.20 Thus, this Sastra, the most mysterious of all mysteries and which teaches My aspect as the Supreme Person, has been imparted to you by Me, as you are worthy to receive it because you are sinless. By understanding this, a man will become truly wise and will have fulfilled his duty. Whatever wisdom has to be cultivated for attaining Me, all that should be taken as cultivated and that whatever duty has to be fulfilled in that connection - all that is to be taken as fulfilled by knowing this (the Purusottama Vidya). He gets all spiritual fulfilment by this knowledge, except the direct vision of Purusottama. [Probably the idea is that direct vision comes only when the body falls at the end of the antum of Karma that has brought it into existence. Before that only the state of the Sthitaprajna can be attained. The thin veil of residual Karma still stands in the way.]

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

15.20 This guhyatamam, most secret, i.e. most mystical;- what is that?-sastram, scripture-. Although the Gita as a whole is spoken of as the scripture, still this chapter itself is here referred to as such, and this for eulogy as is evident from the context. For, not only has the entire meaning of the scripture Gita been stated here in brief, but the whole purport of the Vedas also has been comprehended here. And it has been said, 'He who realizes it is a knower of the Vedas' (1), 'I alone am the object to be known through all the Vedas' (15). (Thus, this most secret scripture) iti uktam, has thus been uttered; maya, by Me; anagha, O sinless one. O scion of the Bharata dynasty, buddhva, under-standing; etat, this, the scripture which has the purport as has been revealed; syat, one becomes; buddhiman, wise; and krta-krtyah, has his duties fulfilled; but not otherwise. The meaning is that what-ever a Brahmana has to do as a conseence of his special birth (as a Brahmana), all that becomes accomplished when the reality of the Lord is known. The idea is that nobody's duties become fulfilled in any other way. And it has been said, 'O son of Prtha, all actions in their totality culminate in Knowledge' (4.33). There is also a saying from Manu: 'This, verily, is the fulfilment of a Brahmana in particular. For, by getting this, a twice-born has his duties fulfilled; not otherwise' (Ma. Sm. 12.93). Since you have heard from Me this truth about the supreme Reality, therefore, O scion of the Bharata dynasty, you have achieved your Goal!