श्रीमद् भगवद्गीता

मूल श्लोकः

asurīṅ yōnimāpannā mūḍhā janmani janmani.

māmaprāpyaiva kauntēya tatō yāntyadhamāṅ gatim৷৷16.20৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷16.20৷৷ --,āsurīṅ yōnim āpannāḥ pratipannāḥ mūḍhāḥ avivēkinaḥ janmani janmani pratijanma tamōbahulāsvēva yōniṣu jāyamānāḥ adhō gacchantō mūḍhāḥ mām īśvaram aprāpya anāsādya ēvakauntēya? tataḥ tasmādapi yānti adhamāṅ gatiṅ nikṛṣṭatamāṅ gatim. 'mām aprāpyaiva' iti na matprāptau kācidapi āśaṅkā asti? ataḥ macchiṣṭasādhumārgam aprāpya ityarthaḥ৷৷sarvasyā āsuryāḥ saṅpadaḥ saṅkṣēpaḥ ayam ucyatē? yasmin trividhē sarvaḥ āsurīsaṅpadbhēdaḥ anantō.pi antarbhavati. yatparihārēṇa parihṛtaśca bhavati? yat mūlaṅ sarvasya anarthasya? tat ētat ucyatē --,

Sanskrit Commentary By Sri Ramanuja

৷৷16.20৷৷madānukūlyapratyanīkajanmāpannāḥ punaḥ api janmani janmani mūḍhā madviparītajñānāḥ mām aprāpya ēva,'asti bhagavān vāsudēvaḥ sarvēśvaraḥ' iti jñānam aprāpya tataḥ  atō janmanaḥ adhamām ēva gatiṅ yānti.asya āsurasvabhāvasya ātmanāśasya mūlahētum āha --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

16.20 'These deluded men,' viz., those entertaining perverse knowledge about Me, attain repeatedly births that tend them to be antagonistic to Me. Never 'attaining Me,' viz., never arriving at the knowledge that Vasudeva, the Lord and the ruler of all, truly exists, they go farther and farther down, from that birth, to the lowest level. Sri Krsna proceeds to explain the root-cause of the ruin to the self of demoniac nature:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

16.20 Apannah, being born, having acired; (births) asurim, among the demoniacal; yonim, species; janmani janmani, in births after births; the mudhah, fools, non-discriminating ones; being born in every birth into species in which tamas prevails, and going downwards, aprapya eva, without ever reaching, approaching; mam, Me, who am God; O son of Kunti, yanti, they attain; gatim, conditions; tatah adhamam, lower even than that. Since there is not the least possibility of attaining Me, what is implied by saying, 'without ever reachin Me', is, 'by not attaining the virtuous path enjoined by Me.' This is being stated as a summary of all the demoniacal alities. The triplet-under which are comprehended all the different demoniacal alities though they are infinite in number, (and) by the avoidance of which (three) they (all the demaniacal alities) become rejected, and which is the root of all evils- is being stated: