श्रीमद् भगवद्गीता

मूल श्लोकः

tasmācchāstraṅ pramāṇaṅ tē kāryākāryavyavasthitau.

jñātvā śāstravidhānōktaṅ karma kartumihārhasi৷৷16.24৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷16.24৷৷ --, asmāt śāstraṅ pramāṇaṅ jñānasādhanaṅ  ē tava kāryākāryavyavasthitau kartavyākartavyavyavasthāyām. ataḥ jñātvā buddhvā śāstravidhānōktaṅ vidhiḥ vidhānaṅ śāstrēṇa vidhānaṅ śāstravidhānam 'kuryāt? na kuryāt' ityēvaṅlakṣaṇam? tēna uktaṅ svakarma yat tat kartum iha arhasi? iha iti karmādhikārabhūmipradarśanārtham iti৷৷iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya,śrīmacchaṅkarabhagavataḥ kṛtau śrīmadbhagavadgītābhāṣyē

ṣōḍaśō.dhyāyaḥ৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷16.24৷৷tasmāt kāryākāryavyavasthitau upādēyānupādēyavyavasthāyāṅ śāstram ēva tava pramāṇam. dharmaśāstrētihāsapurāṇādyupabṛṅhitā vēdā yad ēva puruṣōttamākhyaṅ paraṅ tattvaṅ tatprīṇanarūpaṅ tatprāptyupāyabhūtaṅ ca karma avabōdhayanti; tat śāstravidhānōktaṅ tattvaṅ karma ca jñātvā yathāvad anyūnātiriktaṅ vijñāya kartuṅ tvaṅ arhasi tad ēva upādātum arhasi.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

16.24 Hence, the Sastra is to be the only authority for you in determining what should be done and what should not be done, viz., in deciding what ought to be accepted and what ought not be accepted. You should know, i.e., understand, neither more nor less than what constitutes the truth and the work enjoined in the injunctions of the Sastras which the Highest Reality called the Supreme Person revealed in the Vedas. The Vedic injunctions are supplemented by the Dharma-sastras, the Itihasas and the Puranas. The acts enjoined by them are the means for reaching Him and for pleasing Him. You should perform them; you should accept them alone.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

16.24 Tasmat, therefore; sastram, the scripure; is te, your; pramanam, authority, the means of knowledge; karya-akarya-vyavasthitau, as regards the determination of what is to be done and what is not to be done. Therefore, jnatva, after understanding; that which is your own karma, duty; sastra-vidhana-uktam, as presented by scriptural injunction-vidhana is the same as vidhi, precept, in the form, 'you should do', 'you should not do'; as presented by that; arhasi, you ought; kartum, to perform; it iha, here. 'Here' is used for pointing out the sphere in which one is intitled to perform his duties. F:gitadataR.K.GitaCHAPTER16.doc Page 1 of 1