श्रीमद् भगवद्गीता

मूल श्लोकः

yaḥ śāstravidhimutsṛjya vartatē kāmakārataḥ.

na sa siddhimavāpnōti na sukhaṅ na parāṅ gatim৷৷16.23৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷16.23৷৷ --,yaḥ śāstravidhiṅ śāstraṅ vēdaḥ tasya vidhiṅ kartavyākartavyajñānakāraṇaṅ vidhipratiṣēdhākhyam utsṛjya tyaktvā vartatē kāmakārataḥ kāmaprayuktaḥ san? na saḥ siddhiṅ puruṣārthayōgyatām avāpnōti? na api asmin lōkē sukhaṅ na api parāṅ prakṛṣṭāṅ gatiṅ svargaṅ mōkṣaṅ vā৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷16.23৷৷śāstraṅ vēdāḥ vidhiḥ anuśāsanam vēdākhyaṅ madanuśāsanam utsṛjya yaḥ kāmakāratō vartatē svacchandānugaṇamārgēṇa vartatē? na sa siddhim avāpnōti? na kām api āmuṣmikīṅ siddhim avāpnōti. na sukhaṅ aihikam api kiñcid avāpnōti. na parāṅ gatim; kutaḥ parāṅ gatiṅ prāpnōti ityarthaḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

16.23 Here Sastra means Vedas. Vidhi stands for injunction. He who abandons My injunction called Vedas and acts under the influence of desire, viz., takes the path according to his own wishes, does not attain perfection, He does not reach any Siddhi in the next world, nor does he find the slighest happiness in this world, let alone the attainment of the supreme state. It is not possible for him to do so. Such is the meaning.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

16.23 Utsrjiya, ignoring, setting aside; sastra-vidhim, the precept of the scriptures, which is th source of the knoweldge of what is duty and what is not-called injunction and prohibition; yah, he who; vartate, acts; kama-karatah, under the impulsion of passion; sah, he; na, does not; avapnoti, attain; siddhim, perfection, fitness for Liberation; nor even sukham, happiness in this world; nor even the param, supreme best; gatim, Goal-heaven or Liberation.