श्रीमद् भगवद्गीता

मूल श्लोकः

śrī bhagavānuvāca

trividhā bhavati śraddhā dēhināṅ sā svabhāvajā.

sāttvikī rājasī caiva tāmasī cēti tāṅ śrṛṇu৷৷17.2৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.2৷৷ --, rividhā triprakārā bhavati śraddhā? yasyāṅ niṣṭhāyāṅ tvaṅ pṛcchasi? dēhināṅ śarīriṇāṅ sā svabhāvajā; janmāntarakṛtaḥ dharmādisaṅskāraḥ maraṇakālē abhivyaktaḥ svabhāvaḥ ucyatē? tatō jātā svabhāvajā. sāttvikī sattvanirvṛttā dēvapūjādiviṣayā; rājasī rajōnirvṛttā yakṣarakṣaḥpūjādiviṣayā;  āmasī tamōnirvṛttā prētapiśācādipūjāviṣayā; ēvaṅ trividhāṅ  ām ucyamānāṅ śraddhāṅ śṛṇu avadhāraya৷৷sā iyaṅ trividhā bhavati --,

Sanskrit Commentary By Sri Ramanuja

৷৷17.2৷৷śrībhagavānuvāca -- sarvēṣāṅ dēhināṅ śraddhā trividhā bhavati; sā ca svabhāvajā -- svabhāvaḥ svāsādhāraṇō bhāvaḥ? prācīnavāsanānimittaḥ tattadruciviśēṣaḥ? yatra ruciḥ tatra śraddhā jāyatē. śraddhā hi'svābhimataṅ sādhayati ētat' itiviśvāsapūrvikā sādhanē tvarā. vāsanā ruciḥ ca śraddhā ca ātmadharmāḥ guṇasaṅsargajāḥ.tēṣām ātmadharmāṇāṅ vāsanādīnā janakāḥ dēhēndriyāntaḥ karaṇaviṣayagatā dharmāḥ kāryaikanirūpaṇīyāḥ sattvādayō guṇāḥ? sattvādiguṇayuktadēhādyanubhavajā ityarthaḥ.tataḥ ca iyaṅ śraddhā sāttvikī rājasī tāmasī ca iti trividhā.  ām imāṅ śraddhāṅ śrṛṇu. sā śraddhā yatsvabhāvā taṅ svabhāvaṅ śrṛṇu iti arthaḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.2 The Lord said 'Threefold is the faith among all' embodied beings. And it arises from their 'inborn nature.' What is called Svabhava is the state unie to one's own nature. It is the special taste or predilection caused by previous subtle impressions, 'Vasanas.' To whatever one's predilection is directed, there faith is born in respect of it. For 'faith' is zeal or eagerness about any means in the belief that it is the way of action to achieve one's own desired object. Vasana (subtle impression), Ruci (taste) and Sraddha (faith) are the alities of the self born from its association with the Gunas. The Sattva and the other Gunas are the alities of the body, the senses, the internal organs and sense-objects. They bring about their alities in the self associated with them. These are the Vasanas. These Gunas can be described only by their effects. These (i.e., Vasanas etc.) originate from experiences with the body etc., having origination in Sattva and other Gunas. Thus faith is threefold as marked by Sattva, Rajas and Tamas. Listen about this faith.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.2 Sa, that; sraddha, faith, the state about which you ask; dehinam, of the embodied beings; svabhavaja, born of their own nature-by svabhava (nature) is meant that latent impression of virtuous acts etc. acired in the past lives, which becomes manifest at the time of death; what arises out of that is svabhavaja-; is trividha, threefold, of three kinds; sattviki, born of sattva, and related to worship of gods, etc.; rajasi, born of rajas, concerning worship of Yaksas (a class of demi-gods, Kubera and others), Raksas (ogres, Nairrti and others); and tamasi, born of tamas, concerning worship of ghosts, goblins and others. Thus it is of three kinds. Srnu, hear; tam, about it, that faith, as it is being stated. That (faith) is threefold as follows: