श्रीमद् भगवद्गीता

मूल श्लोकः

sattvānurūpā sarvasya śraddhā bhavati bhārata.

śraddhāmayō.yaṅ puruṣō yō yacchraddhaḥ sa ēva saḥ৷৷17.3৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.3৷৷ --,sattvānurūpā viśiṣṭasaṅskārōpētāntaḥkaraṇānurūpā sarvasya prāṇijātasya śraddhā bhavati bhārata. yadi ēvaṅ tataḥ kiṅ syāditi? ucyatē -- śraddhāmayaḥ ayaṅ śraddhāprāyaḥ puruṣaḥ saṅsārī jīvaḥ. katham yaḥ yacchraddhaḥ yā śraddhā yasya jīvasya saḥ yacchraddhaḥ sa ēva tacchraddhānurūpa ēva saḥ jīvaḥ৷৷tataśca kāryēṇa liṅgēna dēvādipūjayā sattvādiniṣṭhā anumēyā ityāha --,

Sanskrit Commentary By Sri Ramanuja

৷৷17.3৷৷sattvam antaḥkaraṇam? sarvasya puruṣasya antaḥkaraṇānurūpā śraddhā bhavati; antaḥkaraṇaṅ yādṛśaguṇayuktam? tadviṣayā śraddhā jāyatē ityarthaḥ. sattvaśabdaḥ pūrvōktānāṅ dēhēndriyādīnāṅ pradarśanārthaḥ.śraddhāmayaḥ ayaṅ puruṣaḥ? śraddhāmayaḥ śraddhāpariṇāmaḥ; yō yacchraddhaḥ? yaḥ puruṣō yādṛśyā śraddhayā yuktaḥ? sa ēva saḥ sa tādṛśaśraddhāpariṇāmaḥ. puṇyakarmaviṣayē śraddhāyuktaḥ cēt puṇyakarmaphalasaṅyuktaḥ bhavati iti śraddhāpradhānaḥ phalasaṅyōga iti uktaṅ bhavati iti.tad ēva vivṛṇōti --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.3 'Sattva' means internal organ (i.e., mind). The faith of everyone is according to his internal organ. The meaning is that with whatever Guna his internal organ is conjoined, one's faith corresponds to that Guna (i.e., Guna as object). The term Sattva covers here body, senses etc., already mentioned. Man consists of faith, viz., is the product of his faith. Of whatever faith he is, viz., with whatever faith a man is possessed, that verily he is; he is a transformation of faith of that nature. The purport is this: If the person is associated with faith in auspicious acts he becomes associated with fruit of these auspicious acts. Conseently, attainment chiefly follows one's faith. Sri Krsna further explains the same subject:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.3 O scion of the Bharata dynasty, the sraddha, faith; sarvasya, of all beings; bhavati, is; sattva-anurupa, in accordance with their minds, in accordance with the internal organ which is imbued with particular impression. If this is so, what follows? The answer is: Ayam, this; purusah, person, the transmigrating soul; is sraddhamayah, made up of faith as the dominating factor. How? Sah, he, the individual soul; is eva, verily; sah, that; yah yat-sraddhah,which is the faith of that individual-he surely conforms to his faith. And, as a conseence, a person's steadfastness in sattva etc. is to be inferred from the grounds of his actions such as worship of gods etc. Hence the Lord says: