श्रीमद् भगवद्गीता

मूल श्लोकः

sadbhāvē sādhubhāvē ca sadityētatprayujyatē.

praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē৷৷17.26৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.26৷৷ --,sadbhāvē? asataḥ sadbhāvē yathā avidyamānasya putrasya janmani? tathā sādhubhāvē ca asadvṛttasya asādhōḥ sadvṛttatā sādhubhāvaḥ tasmin sādhubhāvē ca sat ityētat abhidhānaṅ brahmaṇaḥ prayujyatē abhidhīyatē. praśastē karmaṇi vivāhādau ca  athā sacchabdaḥ pārtha? yujyatē prayujyatē ityētat৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.26৷৷sadbhāvē vidyamānatāyāṅ sādhubhāvē kalyāṇabhāvē ca sarvavastuṣu sad iti ētat padaṅ prayujyatē lōkavēdayōḥ.  athā kēnacit puruṣēṇa anuṣṭhitē laukikē praśastē kalyāṇē karmaṇi satkarma idam iti sacchabdō yujyatē prayujyatē ityarthaḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.26 The word Sat is applied in Vedic and common usage, in respect of all contexts to express existence (Sadbhava) and auspiciousness (Sadhubhava). Similarly, in relation to any praiseworthy worldly act, viz., auspicious undertaking by someone, the word Sat is applied to express, 'This is a good act.'

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.26 Etat, this; sat iti, word sat, a name of Brahman; prayujyate, is used, is uttered; sad-bhave, with regard to (something) coming into being-with regard to coming into existence of something that was not there, as for instance the birth of a son who was not there before; so also sadhu-bhave, with regard to (someone) becoming good-sadhu-bhava means coming to possess good conduct by an evil person who had bad behaviour; with regard to that. Tatha, so also, O Son of Prtha; the sat-sabdah, word sat; yujyate (-which is the same as prayujyate-), is used; prasaste karmani, with regard to an auspicious rite, such as mirage etc.