श्रीमद् भगवद्गीता

मूल श्लोकः

yajñē tapasi dānē ca sthitiḥ saditi cōcyatē.

karma caiva tadarthīyaṅ sadityēvābhidhīyatē৷৷17.27৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.27৷৷ --,yajñē yajñakarmaṇi yā sthitiḥ?  apasi ca yā sthitiḥ? dānē casthitiḥ?sat iti ca ucyatē vidvadbhiḥ. karma ca ēva  adarthīyaṅ yajñadānatapō.rthīyam; athavā? yasya abhidhānatrayaṅ prakṛtaṅ tadarthīyaṅ yajñadānatapō.rthīyam īśvarārthīyam ityētat; sat ityēva abhidhīyatē. tat ētat yajñadānatapaādi karma asāttvikaṅ viguṇamapi śraddhāpūrvakaṅ brahmaṇaḥ abhidhānatrayaprayōgēṇa saguṇaṅ sāttvikaṅ saṅpāditaṅ bhavati৷৷tatra ca sarvatra śraddhāpradhānatayā sarvaṅ saṅpādyatē yasmāt? tasmāt --,

Sanskrit Commentary By Sri Ramanuja

৷৷17.27৷৷atō vaidikānāṅ traivarṇikānāṅ yajñē tapasi dānē ca sthitiḥ kalyāṇatayā sad iti ucyatē. karma ca  adarthīyaṅ traivarṇikārthīyaṅ yajñadānādikaṅ sad iti ēva abhidhīyatē.tasmād vēdā vaidikāni karmāṇi brāhmaṇaśabdanirdiṣṭāḥ traivarṇikāḥ ca'ōṅ tat sat' iti śabdānvayarūpalakṣaṇēna avēdēbhyaḥ ca avaidikēbhyaḥ ca vyāvṛttā vēditavyāḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.27 Therefore, devotion of persons of the first three stations who follow the Vedas in respect of sacrifices, austerities and gifts is called Sat, since it is auspicious. So the Vedas, Vedic acts and the three stations, expressed by the term 'brahmana,' since they are characterised by their connection with the words 'Om Tat Sat,' are to be distinguished from what are not the Vedas and Vedic.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.27 And sthitih, steadfastness; that is yajne, in sacrifice, in the act of sacrifice; the steadfastness that is tapasi, in austerity; and the steadfastness that is dane, in charity; that ucyate, is spoken of; sat iti, as sat, by learned persons. And eva, even; the karma, action; tad-arthiyam, meant for these-for sacrifice, charity and austerity, or for Him whose names are under discussion, i.e. for God; is eva, verily; abhidhiyate, called; sat iti, as sat (good). Thus, in this way, the acts of sacrifice, austerity, etc., even when they are devoid of sattva and goodness, become good and endued with sattva by he use of the three names of Brahman with faith. And as regards those (sacrifice etc.), since in all cases everything is performed with a predominance of faith, therefore-