श्रीमद् भगवद्गीता

मूल श्लोकः

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ.

āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ৷৷17.9৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷17.9৷৷ --,kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ ityatra atiśabdaḥ kaṭvādiṣu sarvatra yōjyaḥ? atikaṭuḥ atitīkṣṇaḥ ityēvam. kaṭuśca amlaśca lavaṇaśca atyuṣṇaśca tīkṣṇaśca rūkṣaśca vidāhī ca tē āhārāḥ rājasasya iṣṭāḥ? duḥkhaśōkāmayapradāḥ duḥkhaṅ ca śōkaṅ ca āmayaṅ ca prayacchantīti duḥkhaśōkāmayapradāḥ৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷17.9৷৷kaṭurasāḥ amlarasāḥ lavaṇōtkaṭāḥ atyuṣṇāḥ atitīkṣṇāḥ rūkṣāḥ vidāhinaḥ ca iti kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ; atiśaityātitaikṣṇyādinā durupayōgāḥ tīkṣṇāḥ? śōṣakarāḥ rūkṣāḥ? tāpakarā vidāhinaḥ? ēvaṅvidhāḥ āhārā rājasasya iṣṭāḥ. tē ca rajōmayatvād duḥkhaśōkāmayatvād duḥkhaśōkāmayavardhanāḥ rajōvardhanāḥ ca.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.9 The foods that are bitter, sour, very salty, over-hot, very pungent, dry and burning, are those that they the taste (Rasa) of bitterness and sourness, that are inordinately salty, hot, pungent, and that are dry and burning. Pungent foods are those which are unsuitable and difficult to be taken by others because of their being ver cold, ver hot etc. Dry things are those which cause the feeling of dryness in the eater. Burning foods are those which cause burning sensation. Foods of this kind are relished by men of Rajasik nature. They promote pain, sorrow and disease.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

17.9 Foods that are katu-amla-lavana-atyusna-tiksna-ruksa-vidahinah, bitter, sour, salty, very hot (-'very' is to be connected with all, viz bitter etc.; that is very bitter, very sour, and so on-), pungent, dry [Without fat.] and burning; and duhkha-soka-amaya-pradah, which produce pain, sorrow and disease; [Pain, immediate suffering; sorrow, grief arising from not having that desired food.] are rajasasyaistah, dear to one having rajas.