श्रीमद् भगवद्गीता

मूल श्लोकः

yajñadānatapaḥkarma na tyājyaṅ kāryamēva tat.

yajñō dānaṅ tapaścaiva pāvanāni manīṣiṇām৷৷18.5৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷18.5৷৷ --,yajñaḥ dānaṅ tapaḥ ityētat trividhaṅ karma na tyājyaṅ na tyaktavyam? kāryaṅ karaṇīyam ēva tat. kasmāt yajñaḥ dānaṅ tapaścaiva pāvanāni viśuddhikarāṇi manīṣiṇāṅ phalānabhisaṅdhīnām ityētat৷৷

Sanskrit Commentary By Sri Ramanuja

৷৷18.5৷৷yajñadānatapaḥprabhṛti vaidikaṅ karma mumukṣuṇā na kadācid api  yājyam; api tu āprayāṇād aharahaḥ kāryam ēva; kutaḥ yajñadānatapaḥprabhṛtīni varṇāśramasambandhīni karmāṇi manīṣiṇāṅ mananaśīlānāṅ pāvanāni. mananam upāsanam. mumukṣūṇāṅ yāvajjīvam upāsanaṅ kurvatām upāsananiṣpattivirōdhiprācīnakarmavināśanāni ityarthaḥ.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

18.5 Acts such as sacrifices, gifts, austerities etc., enjoined in the Vedas should not be relinished by the aspirant for release, but should be performed day after day until his death. Why? Acts like sacrifices, gifts and austerities associated with the different stations of life, are the means of purification for the wise., i.e., for those given to contemplation. Contemplation is worship. For the aspirants who perform such worship (Upasana) throughout their lives, they (sacrifices etc.) are a help to erase the previous Karmas which stand in the way of the fulfilment of such worship.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

18.5 Yajna-dana-tapah-karma, the practice of sacrifice, charity and austerity-this threefold practice; na tyajyam, is not to be abandoned; tat, it; is eva, surely; karyam, to be undertaken. Why? Yajnah, sacrifice; danam, charity; and tapah, austerity; are eva, verily; pavanani, the purifiers, the causes of sanctification; manisinam, of the wise, i.e. of those who do not seek results for themselves.