श्रीमद् भगवद्गीता

मूल श्लोकः

sa ēvāyaṅ mayā tē.dya yōgaḥ prōktaḥ purātanaḥ.

bhaktō.si mē sakhā cēti rahasyaṅ hyētaduttamam৷৷4.3৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷4.3৷৷ sa ēva ayaṅ mayā tē tubhyam adya idānīṅ yōgaḥ prōktaḥ purātanaḥ bhaktaḥ asi mē sakhā ca asi iti. rahasyaṅ hi yasmāt ētat uttamaṅ yōgaḥ jñānam ityarthaḥ৷৷bhagavatā vipratiṣiddhamuktamiti mā bhūt kasyacit buddhiḥ iti parihārārthaṅ cōdyamiva kurvan arjuna uvāca arjuna uvāca

Sanskrit Commentary By Sri Ramanuja

৷৷4.3৷৷sa ēva ayam askhalitasvarūpaḥ purātanaḥ yōgaḥ sakhyēna atimātrabhaktyā ca mām ēva prapannāya  ē mayā prōktaḥ saparikaraḥ savistaram ukta ityarthaḥ. madanyēna kēna api jñātuṅ vaktuṅ vā na śakyam, yata idaṅ vēdāntōditam uttamaṅ rahasyaṅ jñānam.asmin prasaṅgē bhagavadavatārayāthātmyaṅ yathāvad jñātum arjuna uvāca

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

4.3 It is the same ancient, unchanged Yoga which is now taught to you, who out of friendship and overwhelming devotion have resorted to Me whole-heartedly. The meaning is that it has been taught to you fully with all its accessories. Because it is the most mysterious knowledge declared in the Vedanta, it cannot be known or taught by anyone other than Myself. In this connection, in order to know the truth about the Lord's descent correctly, Arjuna asked:

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

4.3 Sah, that; puratanah, ancient; yogah, Yoga; eva, itself; ayam, which is this; proktah, has been taught; te, to you; maya, by Me; adya, today; iti, considering that; asi, you are; me, My; bhaktah, devotee; ca sakha, and friend. Hi, for; etat, this Yoga, i.e. Knowledge; is a uttamam, profound; rahasyam, secret. Lest someone should understand that the Lord has said something contradictory, therefore, in order to prevent that (doubt), as though raising a estion,