श्रीमद् भगवद्गीता

मूल श्लोकः

ēvaṅ paramparāprāptamimaṅ rājarṣayō viduḥ.

sa kālēnēha mahatā yōgō naṣṭaḥ parantapa৷৷4.2৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷4.2৷৷ ēvaṅ kṣatriyaparamparāprāptam imaṅ rājarṣayaḥ rājānaśca tē ṛṣayaśca rājarṣayaḥ viduḥ imaṅ yōgam. sa yōgaḥ kālēna iha mahatā dīrghēṇa naṣṭaḥ vicchinnasaṅpradāyaḥ saṅvṛttaḥ. hē paraṅtapa, ātmanaḥ vipakṣabhūtāḥ parā iti ucyantē, tān śauryatējōgabhastibhiḥ bhānuriva tāpayatīti paraṅtapaḥ śatrutāpana ityarthaḥ৷৷durbalānajitēndriyān prāpya naṣṭaṅ yōgamimamupalabhya lōkaṅ ca apuruṣārthasaṅbandhinam

Sanskrit Commentary By Sri Ramanuja

৷৷4.2৷৷śrī bhagavānuvāca yaḥ ayaṅ tava uditō yōgaḥ sa kēvalaṅ yuddhaprōtsāhanāya idānīm udita iti na mantavyam. manvantarādau ēva nikhilajagaduddharaṇāya paramapuruṣārthalakṣaṇamōkṣasādhanatayā imaṅ yōgam aham ēva vivasvatē prōktavān. vivasvān ca manavē manuḥ ikṣvākavē iti ēvaṅ sampradāyaparamparayā prāptam imaṅ yōgaṅ pūrvē rājarṣayō viduḥ. sa mahatā kālēna tattacchrōtṛbuddhimāndyād vinaṣṭaprāyaḥ abhūt.

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

4.1 - 4.2 The Lord said This Karma Yoga declared to you should not be considered as having been taught now merely, for creating encouragement in you for war. I Myself had taught this Yoga to Vivasvan at the commencement of Manu's age as a means for all beings to attain release, which is man's supreme end. Vivasvan taught it to Manu, and Manu to Iksvaku. The royal sages of old knew this Yoga transmitted by tradition. Because of long lapse of time and because of the dullness of the intellect of those who heard it, it has been almost lost.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

4.2 Rajarsayah, the king-sages, those who were kings and sages (at the same time); viduh, knew; imam, this Yoga; which was evam parampara-praptam, received thus through a regular succession of Ksatriyas. Sah, that; yogah, Yoga; nastah, is lost, has go its traditional line snapped; iha, now; mahata kalena, owing to a long lapse of time. parantapa, O destroyer of foes. By para are meant those against oneself. He who, like the sun, 'scorches' (tapayati) them by the 'rays' of the 'heat' of his prowess is parantapa, i.e. scorcher of antagonists. Noticing that the Yoga has got lost by reaching people who are weak and have no control of their organs, and that the world has become associated with goals that do not lead to Liberation,