श्रीमद् भगवद्गीता

मूल श्लोकः

śrī bhagavānuvāca

saṅnyāsaḥ karmayōgaśca niḥśrēyasakarāvubhau.

tayōstu karmasaṅnyāsātkarmayōgō viśiṣyatē৷৷5.2৷৷

Sanskrit Commentary By Sri Shankaracharya

৷৷5.2৷৷ saṅnyāsaḥ karmaṇāṅ parityāgaḥ karmayōgaśca tēṣāmanuṣṭhānaṅ tau ubhau api niḥśrēyasakarau mōkṣaṅ kurvātē jñānōtpattihētutvēna. ubhau yadyapi niḥśrēyasakarau, tathāpi  ayōstu niḥśrēyasahētvōḥ karmasaṅnyāsāt kēvalāt karmayōgō viśiṣyatē iti karmayōgaṅ stauti৷৷kasmāt iti āha

Sanskrit Commentary By Sri Ramanuja

৷৷5.2৷৷śrībhagavānuvāca saṅnyāsaḥ jñānayōgaḥ, karmayōgaḥ ca jñānayōgaśaktasya api ubhau nirapēkṣau niḥśrēyasakarau. tayōḥ tu karmasaṅnyāsād jñānayōgāt karmayōgaḥ ēva viśiṣyatē.kuta ityata āha

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

5.2 The Lord said Even while granting that some persons are competent for the practice of Jnana Yoga exclusively, it has to be conceded that renunciation, i.e., Jnana Yoga, and Karma Yoga can be practised as independent of each other in the pursuit of the highest excellence. Still, of these two, Karma Yoga excels over the renunciation of actions, i.e., Jnana Yoga. Sri Krsna explains why this is so.

English Translation Of Sri Shankaracharya's Sanskrit Commentary By Swami Gambirananda

5.2 Ubhau, both, to be sure; sannyasah, renunciation of actions; ca, and; karma-yogah, Karma-yoga-their performance-; nihsreyasa-karau, lead to Liberation. Though both lead to Liberation by virtue of being the cause of the rise of Knowledge, even then, tayoh, between the two which are the causes of Liberation; Karma-yoga, tu, however; visisyate, excels; karma-sannyasat, over mere renunciation of actions. Thus He extols Karma-yoga. [Karma-yoga is better than renunciation of actions that is not based on Knowledge.] Why? In answer the Lord says: