ब्रह्मसूत्र

शब्दविशेषात्।।1.2.5।।

।।1.2.5।।

इतश्च शारीरादन्यो मनोमयत्वादिगुणः यस्माच्छब्दविशेषो भवति समानप्रकरणे श्रुत्यन्तरे यथा व्रीहिर्वा यवो वा श्यामाको वा श्यामाकतण्डुलो वैवमयमन्तरात्मन्पुरुषो हिरण्मयः इति। शारीरस्यात्मनो यः शब्दोऽभिधायकः सप्तम्यन्तः अन्तरात्मन्निति तस्माद्विशिष्टोऽन्यः प्रथमान्तः पुरुषशब्दो मनोमयत्वादिविशिष्टस्यात्मनोऽभिधायकः। तस्मात्तयोर्भेदोऽधिगम्यते।।