ब्रह्मसूत्र

शब्दाच्च।।2.3.4।।

।।2.3.4।।

शब्दः खल्वप्याकाशस्य अजत्वं ख्यापयति यत आह वायुश्चान्तरिक्षं चैतदमृतम् इति न ह्यमृतस्योत्पत्तिरुपपद्यते आकाशवत्सर्वगतश्च नित्यः इति च आकाशेन ब्रह्म सर्वगतत्वनित्यत्वाभ्यां धर्माभ्यामुपमिमानः आकाशस्यापि तौ धर्मौ सूचयति न च तादृशस्योत्पत्तिरुपपद्यते। स यथानन्तोऽयमाकाश एवमनन्त आत्मा वेदितव्यः इति च उदाहरण् आकाशशरीरं ब्रह्म आकाश आत्मा इति च। न ह्याकाशस्योत्पत्तिमत्त्वे ब्रह्मणस्तेन विशेषणं संभवति नीलेनेवोत्पलस्य। तस्मान्नित्यमेवाकाशेन साधारणं ब्रह्मेति गम्यते।।