ब्रह्मसूत्र

मांसादि भौमं यथाशब्दमितरयोश्च।।2.4.21।।

।।2.4.21।।

भूमेस्त्रिवृत्कृतायाः पुरुषेणोपभुज्यमानाया मांसादिकार्यं यथाशब्दं निष्पद्यते तथा हि श्रुतिः अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्मांसं योऽणिष्ठस्तन्मनः इति त्रिवृत्कृता भूमिरेवैषा व्रीहियवाद्यन्नरूपेण अद्यत इत्यभिप्रायः तस्याश्च स्थविष्ठं रूपं पुरीषभावेन बहिर्निर्गच्छति मध्यममध्यात्मं मांसं वर्धयति अणिष्ठं तु मनः। एवमितरयोरप्तेजसोर्यथाशब्दं कार्यमवगन्तव्यम् मूत्रं लोहितं प्राणश्च अपां कार्यम् अस्थि मज्जा वाक् तेजसः इति।।

अत्राह यदि सर्वमेव त्रिवृत्कृतं भूतभौतिकम् अविशेषश्रुतेः तासां त्रिवृतं त्रिवृतमेकैकामकरोत् इति किंकृतस्तर्ह्ययं विशेषव्यपदेशः इदं तेजः इमा आपः इदमन्नम् इति तथा अध्यात्मम् इदमन्नस्याशितस्य कार्यं मांसादि इदमपां पीतानां कार्यं लोहितादि इदं तेजसोऽशितस्य कार्यमस्थ्यादि इति अत्रोच्यते