ब्रह्मसूत्र

तत्प्राक्श्रुतेश्च।।2.4.3।।

।।2.4.3।।

इतश्च आकाशादीनामिव प्राणानामपि मुख्यैव जन्मश्रुतिः यत् जायते इत्येकं जन्मवाचिपदं प्राणेषु प्राक्श्रुतं सत् उत्तरेष्वाकाशादिष्वनुवर्तते एतस्माज्जायते प्राणः इत्यत्र आकाशादिषु मुख्यं जन्मेति प्रतिष्ठापितम् तत्सामान्यात्प्राणेष्वपि मुख्यमेव जन्म भवितुमर्हति न हि एकस्मिन्प्रकरणे एकस्मिंश्च वाक्ये एकः शब्दः सकृदुच्चरितो बहुभिः संबध्यमानः क्वचिन्मुख्यः क्वचिद्गौण इत्यध्यवसातुं शक्यम् वैरूप्यप्रसङ्गात्। तथा स प्राणमसृजत प्राणाच्छ्रद्धाम् इत्यत्रापि प्राणेषु श्रुतः सृजतिः परेष्वप्युत्पत्तिमत्सु श्रद्धादिष्वनुषज्यते। यत्रापि पश्चाच्छ्रुत उत्पत्तिवचनः शब्दः पूर्वैः संबध्यते तत्राप्येष एव न्यायः यथा सर्वाणि भूतानि व्युच्चरन्ति इत्ययमन्ते पठितो व्युच्चरन्तिशब्दः पूर्वैरपि प्राणादिभिः संबध्यते।।