ब्रह्मसूत्र

वैद्युतेनैव ततस्तच्छ्रुतेः।।4.3.6।।

।।4.3.6।।

ततो विद्युदभिसंभवनादूर्ध्वं विद्युदनन्तरवर्तिनैवामानवेन पुरुषेण वरुणलोकादिष्वतिवाह्यमाना ब्रह्मलोकं गच्छन्तीत्यवगन्तव्यम् तान्वैद्युतात्पुरुषोऽमानवः स एत्य ब्रह्मलोकं गमयति इति तस्यैव गमयितृत्वश्रुतेः। वरुणादयस्तु तस्यैव अप्रतिबन्धकरणेन साहाय्यानुष्ठानेन वा केनचित् अनुग्राहका इत्यवगन्तव्यम्। तस्मात्साधूक्तम् आतिवाहिका देवतात्मानोऽर्चिरादय इति।।