ब्रह्मसूत्र

।। चतुर्थोऽध्यायः ।।
।। चतुर्थः पादः ।।

सम्पद्याविर्भावः स्वेन शब्दात् ।। 4.4.1 ।।

संपद्याविर्भावाधिकरणम्।।4.4.1।।

केवलेनैव आत्मना आविर्भवति न धर्मान्तरेणेति कुतः स्वेन रूपेणाभिनिष्पद्यते इति स्वशब्दात् अन्यथा हि स्वशब्देन विशेषणमनवक्लृप्तं स्यात्। ननु आत्मीयाभिप्रायः स्वशब्दो भविष्यति न तस्यावचनीयत्वात् येनैव हि केनचिद्रूपेणाभिनिष्पद्यते तस्यैव आत्मीयत्वोपपत्तेः स्वेनेति विशेषणमनर्थकं स्यात् आत्मवचनतायां तु अर्थवत् केवलेनैव आत्मरूपेणाभिनिष्पद्यते न आगन्तुकेनापररूपेणापीति।।

कः पुनर्विशेषः पूर्वावस्थासु इह च स्वरूपानपायसाम्ये सतीत्यत आह