ब्रह्मसूत्र

आत्मा प्रकरणात्।।4.4.3।।

।।4.4.3।।

कथं पुनर्मुक्त इत्युच्यते यावता परं ज्योतिरुपसंपद्य इति कार्यगोचरमेव एनं श्रावयति ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् न च अनतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति विकारस्य आर्तत्वप्रसिद्धेरिति नैष दोषः यतः आत्मैवात्र ज्योतिःशब्देन आवेद्यते प्रकरणात् य आत्मापहतपाप्मा विजरो विमृत्युः इति प्रकृते परस्मिन्नात्मनि न अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम् प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् ज्योतिःशब्दस्तु आत्मन्यपि दृश्यते तद्देवा ज्योतिषां ज्योतिः इति। प्रपञ्चितं च एतत् ज्योतिर्दर्शनात् इत्यत्र।।