ब्रह्मसूत्र

anāvṛttiḥ śabdādanāvṛttiḥ śabdāt..4.4.22..


..4.4.22..

nāḍīraśmisamanvitēna arcirādiparvaṇā dēvayānēna pathā yē brahmalōkaṅ śāstrōktaviśēṣaṇaṅ gacchanti -- yasminnaraśca ha vai ṇyaścārṇavau brahmalōkē tṛtīyasyāmitō divi, yasminnairaṅ madīyaṅ saraḥ, yasminnaśvatthaḥ sōmasavanaḥ, yasminnaparājitā pūrbrahmaṇaḥ, yasmiṅśca prabhuvimitaṅ hiraṇmayaṅ vēśma, yaścānēkadhā mantrārthavādādipradēśēṣu prapañcyatē -- -tē taṅ prāpya na candralōkādiva bhuktabhōgā āvartantē; kutaḥ? 'tayōrdhvamāyannamṛtatvamēti' 'tēṣāṅ na punarāvṛttiḥ' 'ētēna pratipadyamānā imaṅ mānavamāvartaṅ nāvartantē' 'brahmalōkamabhisaṅpadyantē' 'na ca punarāvartatē' ityādiśabdēbhyaḥ. antavattvē.pi tu aiśvaryasya yathā anāvṛttiḥ tathā varṇitam -- 'kāryātyayē tadadhyakṣēṇa sahātaḥ param' ityatra; samyagdarśanavidhvastatamasāṅ tu nityasiddhanirvāṇaparāyaṇānāṅ siddhaiva anāvṛttiḥ; tadāśrayaṇēnaiva hi saguṇaśaraṇānāmapyanāvṛttisiddhiriti. anāvṛttiḥ śabdādanāvṛttiḥ śabdāt -- iti sūtrābhyāsaḥ śāstraparisamāptiṅ dyōtayati..

iti śrīmatparamahaṅsaparivrājakācāryāsya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē caturthādhyāyasya caturthaḥ pādaḥ..
..iti śrīmacchārīrakamīmāṅsāsūtrabhāṣyaṅ saṅpūrṇam..