ब्रह्मसूत्र



.. prathamō.dhyāyaḥ ..
.. prathamaḥ pādaḥ ..

athātō brahmajijñāsā .. 1.1.1 ..

 

jijñāsādhikaraṇam..1.1.1..

atra athaśabdaḥ ānantaryārthaḥ parigṛhyatē; nādhikārārthaḥ, brahmajijñāsāyā anadhikāryatvāt; maṅgalasya ca vākyārthē samanvayābhāvāt; arthāntaraprayukta ēva hyathaśabdaḥ śrutyā maṅgalaprayōjanō bhavati; pūrvaprakṛtāpēkṣāyāśca phalata ānantaryāvyatirēkāt. sati ca ānantaryārthatvē, yathā dharmajijñāsā pūrvavṛttaṅ vēdādhyayanaṅ niyamēnāpēkṣatē, ēvaṅ brahmajijñāsāpi yatpūrvavṛttaṅ niyamēnāpēkṣatē tadvaktavyam. svādhyāyādhyayanānantaryaṅ tu samānam. nanviha karmāvabōdhānantaryaṅ viśēṣaḥ; na; dharmajijñāsāyāḥ prāgapi adhītavēdāntasya brahmajijñāsōpapattēḥ. yathā ca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvāt, na tathēha kramō vivakṣitaḥ; śēṣaśēṣitvē adhikṛtādhikārē vā pramāṇābhāvāt dharmabrahmajijñāsayōḥ. phalajijñāsyabhēdācca. abhyudayaphalaṅ dharmajñānam, taccānuṣṭhānāpēkṣam; niḥśrēyasaphalaṅ tu brahmajñānam, na cānuṣṭhānāntarāpēkṣam; bhavyaśca dharmō jijñāsyō na jñānakālē.sti, puruṣavyāpāratantratvāt; iha tu bhūtaṅ brahma jijñāsyaṅ nityavṛttatvānna puruṣavyāpāratantram. cōdanāpravṛttibhēdācca. yā hi cōdanā dharmasya lakṣaṇam, sā svaviṣayē niyuñjānaiva puruṣamavabōdhayati; brahmacōdanā tu puruṣamavabōdhayatyēva kēvalam; avabōdhasya cōdanājanyatvānna puruṣō.vabōdhē niyujyatē -- yathā akṣārthasaṅnikarṣēṇārthāvabōdhē, tadvat. tasmātkimapi vaktavyam, yadanantaraṅ brahmajijñāsōpadiśyata iti. ucyatē -- nityānityavastuvivēkaḥ, ihāmutrārthabhōgavirāgaḥ, śamadamādisādhanasaṅpat, mumukṣutvaṅ ca. tēṣu hi satsu, prāgapi dharmajijñāsāyā ūrdhvaṅ ca, śakyatē brahma jijñāsituṅ jñātuṅ ca; na viparyayē. tasmāt athaśabdēna yathōktasādhanasaṅpattyānantaryamupadiśyatē..

ataḥśabdaḥ hētvarthaḥ. yasmādvēda ēva agnihōtrādīnāṅ śrēyaḥsādhanānāmanityaphalatāṅ darśayati -- 'tadyathēha karmacitō lōkaḥ kṣīyata ēvamēvāmutra puṇyacitō lōkaḥ kṣīyatē' ityādiḥ; tathā brahmajñānādapi paraṅ puruṣārthaṅ darśayati -- 'brahmavidāpnōti param' ityādiḥ; tasmāt yathōktasādhanasaṅpattyanantaraṅ brahmajijñāsā kartavyā..

brahmaṇō jijñāsā brahmajijñāsā. brahma ca vakṣyamāṇalakṣaṇam 'janmādyasya yataḥ' iti. ata ēva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam. brahmaṇa iti karmaṇi ṣaṣṭhī, na śēṣē; jijñāsyāpēkṣatvājjijñāsāyāḥ, jijñāsyāntarānirdēśācca. nanu śēṣaṣaṣṭhīparigrahē.pi brahmaṇō jijñāsākarmatvaṅ na virudhyatē, saṅbandhasāmānyasya viśēṣaniṣṭhatvāt; ēvamapi pratyakṣaṅ brahmaṇaḥ karmatvamutsṛjya sāmānyadvārēṇa parōkṣaṅ karmatvaṅ kalpayatō vyarthaḥ prayāsaḥ syāt. na vyarthaḥ, brahmāśritāśēṣavicārapratijñānārthatvāditi cēt, na; pradhānaparigrahē tadapēkṣitānāmapyarthākṣiptatvāt. brahma hi jñānēnāptumiṣṭatamatvātpradhānam. tasminpradhānē jijñāsākarmaṇi parigṛhītē, yairjijñāsitairvinā brahma jijñāsitaṅ na bhavati, tānyarthākṣiptānyēvēti na pṛthaksūtrayitavyāni. yathā 'rājāsau gacchati ' ityuktē saparivārasya rājñō gamanamuktaṅ bhavati, tadvat. śrutyanugamācca. 'yatō vā imāni bhūtāni jāyantē ' ityādyāḥ śrutayaḥ 'tadvijijñāsasva tadbrahma' iti pratyakṣamēva brahmaṇō jijñāsākarmatvaṅ darśayanti. tacca karmaṇiṣaṣṭhīparigrahē sūtrēṇānugataṅ bhavati. tasmādbrahmaṇa iti karmaṇi ṣaṣṭhī..

jñātumicchā jijñāsā. avagatiparyantaṅ jñānaṅ sanvācyāyā icchāyāḥ karma, phalaviṣayatvādicchāyāḥ. jñānēna hi pramāṇēnāvagantumiṣṭaṅ brahma. brahmāvagatirhi puruṣārthaḥ, niḥśēṣasaṅsārabījāvidyādyanarthanibarhaṇāt. tasmādbrahma
jijñāsitavyam..

tatpunarbrahma prasiddhamaprasiddhaṅ vā syāt; yadi prasiddhaṅ na jijñāsitavyam. athāprasiddhaṅ naiva śakyaṅ jijñāsitumiti. ucyatē -- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṅ sarvajñaṅ sarvaśaktisamanvitam. brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayō.rthāḥ pratīyantē, bṛṅhatērdhātōrarthānugamāt. sarvasyātmatvācca brahmāstitvaprasiddhiḥ. sarvō hyātmāstitvaṅ pratyēti, na 'nāhamasmi ' iti. yadi hi nātmāstitvaprasiddhiḥ syāt, sarvō lōkaḥ 'nāhamasmi' iti pratīyāt. ātmā ca brahma. yadi tarhi lōkē brahma ātmatvēna prasiddhamasti, tatō jñātamēvētyajijñāsyatvaṅ punarāpannam; na; tadviśēṣaṅ prati vipratipattēḥ. dēhamātraṅ caitanyaviśiṣṭamātmēti prākṛtā janā laukāyatikāśca pratipannāḥ. indriyāṇyēva cētanānyātmētyaparē. mana ityanyē. vijñānamātraṅ kṣaṇikamityēkē. śūnyamityaparē. asti dēhādivyatiriktaḥ saṅsārī kartā bhōktētyaparē. bhōktaiva kēvalaṅ na kartētyēkē. asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvaśaktiriti kēcit. ātmā sa bhōkturityaparē. ēvaṅ bahavō vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ. tatrāvicārya yatkiṅcitpratipadyamānō niḥśrēyasātpratihanyēta, anarthaṅ cēyāt. tasmādbrahmajijñāsōpanyāsamukhēna vēdāntavākyamīmāṅsā tadavirōdhitarkōpakaraṇā niḥśrēyasaprayōjanā prastūyatē..

brahma jijñāsitavyamityuktam. kiṅlakṣaṇaṅ punastadbahmētyata āha bhagavānsūtrakāraḥ --