ब्रह्मसूत्र



janmādyasya yataḥ..1.1.2..

 

janmādyadhikaraṇam..1.1.2..

janma utpattiḥ ādiḥ asya -- iti tadguṇasaṅvijñānō bahuvrīhiḥ. janmasthitibhaṅgaṅ samāsārthaḥ. janmanaścāditvaṅ śrutinirdēśāpēkṣaṅ vastuvṛttāpēkṣaṅ ca. śrutinirdēśastāvat -- 'yatō vā imāni bhūtāni jāyantē' iti, asminvākyē janmasthitipralayānāṅ kramadarśanāt. vastuvṛttamapi -- janmanā labdhasattākasya dharmiṇaḥ sthitipralayasaṅbhavāt. asyēti pratyakṣādisaṅnidhāpitasya dharmiṇa idamā nirdēśaḥ. ṣaṣṭhī janmādidharmasaṅbandhārthā. yata iti kāraṇanirdēśaḥ. asya jagatō nāmarūpābhyāṅ vyākṛtasya anēkakartṛbhōktṛsaṅyuktasya pratiniyatadēśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṅ yataḥ sarvajñātsarvaśaktēḥ kāraṇādbhavati, tadbrahmēti vākyaśēṣaḥ. anyēṣāmapi bhāvavikārāṇāṅ triṣvēvāntarbhāva iti janmasthitināśānāmiha grahaṇam. yāskaparipaṭhitānāṅ tu 'jāyatē.sti' ityādīnāṅ grahaṇē tēṣāṅ jagataḥ sthitikālē saṅbhāvyamānatvānmūlakāraṇādutpattisthitināśā jagatō na gṛhītāḥ syurityāśaṅkyēta; tanmā śaṅki; iti yā utpattirbrahmaṇaḥ kāraṇāt, tatraiva sthitiḥ pralayaśca, tē gṛhyantē. na ca yathōktaviśēṣaṇasya jagatō yathōktaviśēṣaṇamīśvaraṅ muktvā, anyataḥ pradhānādacētanāt aṇubhyō vā abhāvādvā saṅsāriṇō vā utpattyādi saṅbhāvayituṅ śakyam. na ca svabhāvataḥ, viśiṣṭadēśakālanimittānāmihōpādānāt. ētadēvānumānaṅ saṅsārivyatiriktēśvarāstitvādisādhanaṅ manyantē īśvarakāraṇavādinaḥ..

nanvihāpi tadēvōpanyastaṅ janmādisūtrē; na; vēdāntavākyakusumagrathanārthatvātsūtrāṇām. vēdāntavākyāni hi sūtrairudāhṛtya vicāryantē. vākyārthavicāraṇādhyavasānanirvṛttā hi brahmāvagatiḥ, nānumānādipramāṇāntaranirvṛttā. satsu tu vēdāntavākyēṣu jagatō janmādikāraṇavādiṣu, tadarthagrahaṇadārḍhyāya anumānamapi vēdāntavākyāvirōdhi pramāṇaṅ bhavat, na nivāryatē, śrutyaiva ca sahāyatvēna tarkasyāpyabhyupētatvāt. tathā hi -- 'śrōtavyō mantavyaḥ' iti śrutiḥ 'paṇḍitō mēdhāvī gandhārānēvōpasaṅpadyētaivamēvēhācāryavānpuruṣō vēda' iti ca puruṣabuddhisāhāyyamātmanō darśayati. na dharmajijñasāyāmiva śrutyādaya ēva pramāṇaṅ brahmajijñāsāyām. kiṅtu śrutyādayō.nubhavādayaśca yathāsaṅbhavamiha pramāṇam, anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya. kartavyē hi viṣayē nānubhavāpēkṣāstīti śrutyādīnāmēva prāmāṇyaṅ syāt, puruṣādhīnātmalābhatvācca kartavyasya. kartumakartumanyathā vā kartuṅ śakyaṅ laukikaṅ vaidikaṅ ca karma; yathā aśvēna gacchati, padbhyām, anyathā vā, na vā gacchatīti. tathā 'atirātrē ṣōḍaśinaṅ gṛhṇāti, nātirātrē ṣōḍaśinaṅ gṛhṇāti' 'uditē juhōti, anuditē juhōti' iti. vidhipratiṣēdhāśca atra arthavantaḥ syuḥ, vikalpōtsargāpavādāśca. na tu vastu 'ēvam, naivam' 'asti, nāsti' iti vā vikalpyatē. vikalpanāstu puruṣabuddhyapēkṣāḥ. na vastuyāthātmyajñānaṅ puruṣabuddhyapēkṣam. kiṅ tarhi vastutantramēva tat. na hi sthāṇāvēkasmin 'sthāṇurvā, puruṣō.nyō vā' iti tattvajñānaṅ bhavati. tatra 'puruṣō.nyō vā' iti mithyājñānam. 'sthāṇurēva' iti tattvajñānam, vastutantratvāt. ēvaṅ bhūtavastuviṣayāṇāṅ prāmāṇyaṅ vastutantram. tatraivaṅ sati brahmajñānamapi vastutantramēva, bhūtavastuviṣayatvāt. nanu bhūtavastuviṣayatvē brahmaṇaḥ pramāṇāntaraviṣayatvamēvēti vēdāntavākyavicāraṇā anarthikaiva prāptā; na; indriyāviṣayatvēna saṅbandhāgrahaṇāt. svabhāvatō viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi. sati hīndriyaviṣayatvē brahmaṇaḥ, idaṅ brahmaṇā saṅbaddhaṅ kāryamiti gṛhyēta. kāryamātramēva tu gṛhyamāṇam -- kiṅ brahmaṇā saṅbaddham? kimanyēna kēnacidvā saṅbaddham? -- iti na śakyaṅ niścētum. tasmājjanmādisūtraṅ nānumānōpanyāsārtham, kiṅ tarhi vēdāntavākyapradarśanārtham. kiṅ punastadvēdāntavākyaṅ yat sūtrēṇēha lilakṣayiṣitam. 'bhṛgurvai vāruṇiḥ. varuṇaṅ pitaramupasasāra. adhīhi bhagavō brahmēti' ityupakramyāha -- 'yatō vā imāni bhūtāni jāyantē. yēna jātāni jīvanti. yatprayantyabhisaṅviśanti. tadvijijñāsasva. tadbrahmēti.' tasya ca nirṇayavākyam -- 'ānandāddhyēva khalvimāni bhūtāni jāyantē. ānandēna jātāni jīvanti. ānandaṅ prayantyabhisaṅviśanti' iti. anyānyapyēvaṅjātīyakāni vākyāni nityaśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇi udāhartavyāni..

jagatkāraṇatvapradarśanēna sarvajñaṅ brahmētyupakṣiptam, tadēva draḍhayannāha --