ब्रह्मसूत्र



śāstrayōnitvāt..1.1.3..
 



 

śāstrayōnitvādhikaraṇam..1.1.3..

mahata ṛgvēdādēḥ śāstrasya anēkavidyāsthānōpabṛṅhitasya pradīpavatsarvārthāvadyōtinaḥ sarvajñakalpasya yōniḥ kāraṇaṅ brahma. na hīdṛśasya śāstrasya ṛgvēdādilakṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ saṅbhavō.sti. yadyadvistarārthaṅ śāstraṅ yasmātpuruṣaviśēṣātsaṅbhavati, yathā vyākaraṇādi pāṇinyādēḥ jñēyaikadēśārthamapi, sa tatō.pyadhikataravijñāna iti prasiddhaṅ lōkē. kimu vaktavyam -- anēkaśākhābhēdabhinnasya dēvatiryaṅmanuṣyavarṇāśramādipravibhāgahētōḥ ṛgvēdādyākhyasya sarvajñānākarasya aprayatnēnaiva līlānyāyēna puruṣaniḥśvāsavat yasmānmahatō bhūtāt yōnēḥ saṅbhavaḥ -- 'asya mahatō bhūtasya niḥśvasitamētat yadṛgvēdaḥ' ityādiśrutēḥ -- tasya mahatō bhūtasya niratiśayaṅ sarvajñatvaṅ sarvaśaktimattvaṅ cēti..

athavā yathōktamṛgvēdādiśāstraṅ yōniḥ kāraṇaṅ pramāṇamasya brahmaṇō yathāvatsvarūpādhigamē. śāstrādēva pramāṇāt jagatō janmādikāraṇaṅ brahmādhigamyata ityabhiprāyaḥ. śāstramudāhṛtaṅ pūrvasūtrē -- 'yatō vā imāni bhūtāni
jāyantē' ityādi. kimarthaṅ tarhīdaṅ sūtram, yāvatā pūrvasūtrēṇaiva ēvaṅjātīyakaṅ śāstramudāharatā śāstrayōnitvaṅ brahmaṇō darśitam. ucyatē -- tatra sūtrākṣarēṇa spaṣṭaṅ śāstrasyānupādānājjanmādisūtrēṇa kēvalamanumānamupanyastamityāśaṅkyēta; tāmāśaṅkāṅ nivartayitumidaṅ sūtraṅ pravavṛtē -- 'śāstrayōnitvāt' iti..

kathaṅ punarbrahmaṇaḥ śāstrapramāṇakatvamucyatē, yāvatā 'āmnāyasya kriyārthatvādānarthakyamatadarthānām' iti kriyāparatvaṅ śāstrasya pradarśitam. atō vēdāntānāmānarthakyam, akriyārthatvāt, kartṛdēvatādiprakāśanārthatvēna vā kriyāvidhiśēṣatvam, upāsanādikriyāntaravidhānārthatvaṅ vā. na hi pariniṣṭhitavastusvarūpapratipādanaṅ saṅbhavati; pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ, tatpratipādanē ca hēyōpādēyarahitē puruṣārthābhāvāt. ata ēva
'sō.rōdīt' ityēvamādīnāmānarthakyaṅ mā bhūditi 'vidhinā tvēkavākyatvātstutyarthēna vidhīnāṅ syuḥ' iti stāvakatvēnārthavattvamuktam. mantrāṇāṅ ca 'iṣē tvā' ityādīnāṅ kriyātatsādhanābhidhāyakatvēna karmasamavāyitvamuktam. atō na kvacidapi vēdavākyānāṅ vidhisaṅsparśamantarēṇārthavattā dṛṣṭā upapannā vā. na ca pariniṣṭhitē vastusvarūpē vidhiḥ saṅbhavati, kriyāviṣayatvādvidhēḥ tasmātkarmāpēkṣitakartṛdēvatādisvarūpaprakāśanēna kriyāvidhiśēṣatvaṅ vēdāntānām. atha prakaraṇāntarabhayānnaitadabhyupagamyatē, tathāpi svavākyagatōpāsanādikarmaparatvam. tasmānna brahmaṇaḥ śāstrayōnitvamiti prāptē, ucyatē --