ब्रह्मसूत्र



na vakturātmōpadēśāditi cēdadhyātmasambandhabhūmā hyasmin..1.1.29..
 

..1.1.29..


yaduktaṅ prāṇō brahmēti, tadākṣipyatē -- na paraṅ brahma prāṇaśabdam; kasmāt? vakturātmōpadēśāt. vaktā hīndrō nāma kaścidvigrahavāndēvatāviśēṣaḥ svamātmānaṅ pratardanāyācacakṣē -- 'māmēva vijānīhi' ityupakramya 'prāṇō.smi prajñātmā' ityahaṅkāravādēna. sa ēva vakturātmatvēnōpadiśyamānaḥ prāṇaḥ kathaṅ brahma syāt? na hi brahmaṇō vaktṛtvaṅ saṅbhavati, 'avāgamanāḥ' ityādiśrutibhyaḥ. tathā vigrahasaṅbandhibhirēva brahmaṇyasaṅbhavadbhirdharmairindra ātmānaṅ tuṣṭāva -- 'triśīrṣāṇaṅ tvāṣṭramahanamarunmukhānyatīñśālāvṛkēbhyaḥ prāyaccham' ityēvamādibhiḥ. prāṇatvaṅ cēndrasya balavattvādupapadyatē; 'prāṇō vai balam' iti hi vijñāyatē. balasya cēndrō dēvatā prasiddhā. yā ca kācidbalaprakṛtiḥ, indrasya karmaiva taditi hi vadanti. prajñātmatvamapyapratihatajñānatvāddēvatātmanaḥ saṅbhavati. apratihatajñānā dēvatā iti hi vadanti. niścitē caivaṅ dēvatātmōpadēśē hitatamatvādivacanāni yathāsaṅbhavaṅ tadviṣayāṇyēva yōjayitavyāni. tasmādvakturindrasyātmōpadēśāt na prāṇō brahmētyākṣipya pratisamādhīyatē -- 'adhyātmasaṅbandhabhūmā hyasmin' iti. adhyātmasaṅbandhaḥ pratyagātmasaṅbandhaḥ, tasya bhūmā bāhulyam, asminnadhyāyē, upalabhyatē. 'yāvaddhyasmiñśarīrē prāṇō vasati tāvadāyuḥ' iti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣpradānōpasaṅhārayōḥ svātantryaṅ darśayati, na dēvatāviśēṣasya parācīnasya. tathāstitvē ca prāṇānāṅ niḥśrēyasamityadhyātmamēvēndriyāśrayaṅ prāṇaṅ darśayati. tathā 'prāṇa ēva prajñātmēdaṅ śarīraṅ parigṛhyōtthāpayati' iti. 'na vācaṅ vijijñāsīta vaktāraṅ vidyāt' iti cōpakramya 'tadyathā rathasyārēṣu nēmirarpitā nābhāvarā arpitā ēvamēvaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇē.rpitāḥ sa ēṣa prāṇa ēva prajñātmānandō.jarō.mṛtaḥ' iti viṣayēndriyavyavahārāranābhibhūtaṅ pratyagātmānamēvōpasaṅharati. 'sa ma ātmēti vidyāt' iti cōpasaṅhāraḥ pratyagātmaparigrahē sādhuḥ, na parācīnaparigrahē. 'ayamātmā brahma sarvānubhūḥ' iti ca śrutyantaram. tasmādadhyātmasaṅbandhabāhulyādbrahmōpadēśa ēvāyam, na dēvatātmōpadēśaḥ..

kathaṅ tarhi vakturātmōpadēśaḥ? --