ब्रह्मसूत्र



.. prathamō.dhyāyaḥ ..
.. dvitīyaḥ pādaḥ ..

sarvatra prasiddhōpadēśāt .. 1.2.1 ..


 

sarvatraprasiddhyadhikaraṇam..1.2.1..

idamāmnāyatē -- 'sarvaṅ khalvidaṅ brahma tajjalāniti śānta upāsīta. atha khalu kratumayaḥ puruṣō yathākraturasimaomllōkē puruṣō bhavati tathētaḥ prētya bhavati sa kratuṅ kurvīta' 'manōmayaḥ prāṇaśarīraḥ' ityādi. tatra saṅśayaḥ -- kimiha manōmayatvādibhirdharmaiḥ śārīra ātmōpāsyatvēnōpadiśyatē, āhōsvitparaṅ brahmēti. kiṅ tāvatprāptam? śārīra iti. kutaḥ? tasya hi kāryakaraṇādhipatēḥ prasiddhō manaādibhiḥ saṅbandhaḥ, na parasya brahmaṇaḥ; 'aprāṇō hyamanāḥ śubhraḥ' ityādiśrutibhyaḥ. nanu 'sarvaṅ khalvidaṅ brahma' iti svaśabdēnaiva brahmōpāttam; kathamiha śārīra ātmōpāsyatvēnāśaṅkyatē? naiṣa dōṣaḥ; nēdaṅ vākyaṅ brahmōpāsanavidhiparam; kiṅ tarhi? śamavidhiparam; yatkāraṇam 'sarvaṅ khalvidaṅ brahma tajjalāniti śānta upāsīta' ityāha. ētaduktaṅ bhavati -- yasmātsarvamidaṅ vikārajātaṅ brahmaiva, tajjatvāt tallatvāt tadanatvācca -- na ca sarvasyaikātmatvē rāgādayaḥ saṅbhavanti -- tasmāt śānta upāsītēti. na ca śamavidhiparatvē satyanēna vākyēna brahmōpāsanaṅ niyantuṅ śakyatē. upāsanaṅ tu sa kratuṅ kurvīta' ityanēna vidhīyatē. kratuḥ saṅkalpō dhyānamityarthaḥ. tasya ca viṣayatvēna śrūyatē -- 'manōmayaḥ prāṇaśarīraḥ' iti jīvaliṅgam. atō brūmaḥ -- jīvaviṣayamētadupāsanamiti. 'sarvakarmā sarvakāmaḥ' ityādyapi śrūyamāṇaṅ paryāyēṇa jīvaviṣayamupapadyatē. 'ēṣa ma ātmāntarhṛdayē.ṇīyānvrīhērvā yavādvā' iti ca hṛdayāyatanatvamaṇīyastvaṅ cārāgramātrasya jīvasyāvakalpatē, nāparicchinnasya brahmaṇaḥ. nanu 'jyāyānpṛthivyāḥ' ityādyapi na paricchinnē.vakalpata iti. atra brūmaḥ -- na tāvadaṇīyastvaṅ jyāyastvaṅ cōbhayamēkasminsamāśrayituṅ śakyam, virōdhāt; anyatarāśrayaṇē ca, prathamaśrutatvādaṇīyastvaṅ yuktamāśrayitum; jyāyastvaṅ tu brahmabhāvāpēkṣayā bhaviṣyatīti. niścitē ca jīvaviṣayatvē yadantē brahmasaṅkīrtanam -- 'ētadbrahma ' iti, tadapi prakṛtaparāmarśārthatvājjīvaviṣayamēva. tasmānmanōmayatvādibhirdharmairjīva upāsya ityēvaṅ prāptē --

brūmaḥ -- paramēva brahmēha manōmayatvādibhirdharmairupāsyam. kutaḥ? sarvatra prasiddhōpadēśāt. yatsarvēṣu vēdāntēṣu prasiddhaṅ brahmaśabdasyālambanaṅ jagatkāraṇam, iha ca 'sarvaṅ khalvidaṅ brahma' iti vākyōpakramē śrutam, tadēva manōmayatvādidharmairviśiṣṭamupadiśyata iti yuktam. ēvaṅ ca sati prakṛtahānāprakṛtaprakriyē na bhaviṣyataḥ. nanu vākyōpakramē śamavidhivivakṣayā brahma nirdiṣṭaṅ na svavivakṣayētyuktam; atrōcyatē -- yadyapi śamavidhivivakṣayā brahma nirdiṣṭam, tathāpi manōmayatvādiṣūpadiśyamānēṣu tadēva brahma saṅnihitaṅ bhavati, jīvastu na saṅnihitaḥ, na ca svaśabdēnōpātta iti vaiṣamyam..