ब्रह्मसूत्र

vivakṣitaguṇōpapattēśca..1.2.2..


..1.2.2..

vaktumiṣṭā vivakṣitāḥ. yadyapyapauruṣēyē vēdē vakturabhāvāt nēcchārthaḥ saṅbhavati, tathāpyupādānēna phalēnōpacaryatē. lōkē.pi yacchabdābhihitamupādēyaṅ bhavati tadvivakṣitamityucyatē, yadanupādēyaṅ tadavivakṣitamiti. tadvadvēdē.pyupādēyatvēnābhihitaṅ vivakṣitaṅ bhavati, itaradavivakṣitam. upādānānupādānē tu
vēdavākyatātparyātātparyābhyāmavagamyētē. tadiha yē vivakṣitā guṇā upāsanāyāmupādēyatvēnōpadiṣṭāḥ satyasaṅkalpaprabhṛtayaḥ, tē parasminbrahmaṇyupapadyantē. satyasaṅkalpatvaṅ hi sṛṣṭisthitisaṅhārēṣvapratibaddhaśaktitvātparamātmana ēvāvakalpatē. paramātmaguṇatvēna ca 'ya ātmāpahatapāpmā' ityatra 'satyakāmaḥ satyasaṅkalpaḥ' iti śrutam, 'ākāśātmā' iti ca. ākāśavadātmā asyētyarthaḥ. sarvagatatvādibhirdharmaiḥ saṅbhavatyākāśēna sāmyaṅ brahmaṇaḥ. 'jyāyānpṛthivyāḥ' ityādinā caitadēva darśayati. yadapi ākāśa ātmā asyēti vyākhyāyatē, tadapi saṅbhavati sarvajagatkāraṇasya sarvātmanō brahmaṇa ākāśātmatvam. ata ēva 'sarvakarmā' ityādi. ēvamihōpāsyatayā vivakṣitā guṇā brahmaṇyupapadyantē. yattūktam -- 'manōmayaḥ prāṇaśarīraḥ' iti jīvaliṅgam, na tadbrahmaṇyupapadyata iti; tadapi brahmaṇyupapadyata iti brūmaḥ. sarvātmatvāddhi brahmaṇō jīvasaṅbandhīni manōmayatvādīni brahmasaṅbandhīni bhavanti. tathā ca brahmaviṣayē śrutismṛtī bhavataḥ -- 'tvaṅ strī tvaṅ pumānasi tvaṅ kumāra uta vā kumārī. tvaṅ jīrṇō daṇḍēna vañcasi tvaṅ jātō bhavasi viśvatōmukhaḥ ' iti; 'sarvataḥpāṇipādaṅ tatsarvatōkṣiśirōmukham. sarvataḥśrutimallōkē sarvamāvṛtya tiṣṭhati' iti ca. 'aprāṇō hyamanāḥ śubhraḥ' iti śrutiḥ śuddhabrahmaviṣayā, iyaṅ tu śrutiḥ 'manōmayaḥ prāṇaśarīraḥ' iti saguṇabrahmaviṣayēti viśēṣaḥ. atō vivakṣitaguṇōpapattēḥ paramēva brahma ihōpāsyatvēnōpadiṣṭamiti gamyatē..