ब्रह्मसूत्र

anupapattēstu na śārīraḥ..1.2.3..


..1.2.3..

pūrvēṇa sūtrēṇa brahmaṇi vivakṣitānāṅ guṇānāmupapattiruktā. anēna śārīrē tēṣāmanupapattirucyatē. tu-śabdō.vadhāraṇārthaḥ. brahmaivōktēna nyāyēna manōmayatvādiguṇam; na tu śārīrō jīvō manōmayatvādiguṇaḥ; yatkāraṇam -- 'satyasaṅkalpaḥ' 'ākāśātmā' 'avākī' 'anādaraḥ' 'jyāyānpṛthivyāḥ ' iti caivaṅjātīyakā guṇā na śārīrē āñjasyēnōpapadyantē. śārīra iti śarīrē bhava ityarthaḥ. nanvīśvarō.pi śarīrē bhavati; satyam, śarīrē bhavati; na tu śarīra ēva bhavati; 'jyāyānpṛthivyā jyāyānantarikṣāt' 'ākāśavatsarvagataśca nityaḥ' iti ca vyāpitvaśravaṇāt. jīvastu śarīra ēva bhavati, tasya bhōgādhiṣṭhānāccharīrādanyatra vṛttyabhāvāt..