ब्रह्मसूत्र

muktōpasṛpyavyapadēśāt..1.3.2..


..1.3.2..

itaśca paramēva brahma dyubhvādyāyatanam; yasmānmuktōpasṛpyatāsya vyapadiśyamānā dṛśyatē. muktairupasṛpyaṅ muktōpasṛpyam. dēhādiṣvanātmasu ahamasmītyātmabuddhiravidyā, tatastatpūjanādau rāgaḥ, tatparibhavādau ca dvēṣaḥ,
taducchēdadarśanādbhayaṅ mōhaśca -- ityēvamayamanantabhēdō.narthavrātaḥ saṅtataḥ sarvēṣāṅ naḥ pratyakṣaḥ. tadviparyayēṇāvidyārāgadvēṣādidōṣamuktairupasṛpyamupagamyamētaditi dyubhvādyāyatanaṅ prakṛtya vyapadēśō bhavati; katham? 'bhidyatē hṛdayagranthiśchidyantē sarvasaṅśayāḥ. kṣīyantē cāsya karmāṇi tasmindṛṣṭē parāvarē' ityuktvā, bravīti -- 'tathā vidvānnāmarūpādvimuktaḥ parātparaṅ puruṣamupaiti divyam' iti. brahmaṇaśca muktōpasṛpyatvaṅ prasiddhaṅ śāstrē -- 'yadā sarvē pramucyantē kāmā yē.sya hṛdi śritāḥ. atha martyō.mṛtō bhavatyatra brahma samaśnutē' ityēvamādau. pradhānādīnāṅ tu na kvacinmuktōpasṛpyatvamasti prasiddham. api ca 'tamēvaikaṅ jānatha ātmānamanyā vācō vimuñcathāmṛtasyaiṣa sētuḥ' iti vāgvimōkapūrvakaṅ vijñēyatvamiha dyubhvādyāyatanasyōcyatē. tacca śrutyantarē brahmaṇō dṛṣṭam -- 'tamēva dhīrō vijñāya prajñāṅ kurvīta brāhmaṇaḥ. nānudhyāyādbahūñśabdānvācō viglāpanaṅ hi tat' iti. tasmādapi dyubhvādyāyatanaṅ paraṅ brahma..