ब्रह्मसूत्र

kampanāt..1.3.39..


kampanādhikaraṇam..1.3.39..

avasitaḥ prāsaṅgikō.dhikāravicāraḥ; prakṛtāmēvēdānīṅ vākyārthavicāraṇāṅ pravartayiṣyāmaḥ. 'yadidaṅ kiṅca jagatsarvaṅ prāṇa ējati niḥsṛtam. mahadbhayaṅ vajramudyataṅ ya ētadviduramṛtāstē bhavanti' iti -- ētadvākyam 'ējṛ kampanē' iti dhātvarthānugamāllakṣitam. asminvākyē sarvamidaṅ jagat prāṇāśrayaṅ spandatē, mahacca kiṅcidbhayakāraṇaṅ vajraśabditamudyatam, tadvijñānāccāmṛtatvaprāptiriti śrūyatē. tatra, kō.sau prāṇaḥ, kiṅ tadbhayānakaṅ vajram, ityapratipattērvicārē kriyamāṇē, prāptaṅ tāvat -- prasiddhēḥ pañcavṛttirvāyuḥ prāṇa iti; prasiddhērēva cāśanirvajraṅ syāt; vāyōścēdaṅ māhātmyaṅ saṅkīrtyatē; katham? sarvamidaṅ jagat pañcavṛttau vāyau prāṇaśabditē pratiṣṭhāya ējati; vāyunimittamēva ca mahadbhayānakaṅ vajramudyamyatē; vāyau hi parjanyabhāvēna vivartamānē vidyutstanayitnuvṛṣṭyaśanayō vivartanta ityācakṣatē; vāyuvijñānādēva cēdamamṛtatvam; tathā hi śrutyantaram -- 'vāyurēva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṅ jayati ya ēvaṅ vēda' iti; tasmādvāyurayamiha pratipattavyaḥ ityēvaṅ prāptē --

brūmaḥ -- brahmaivēdamiha pratipattavyam; kutaḥ? pūrvōttarālōcanāt; pūrvōttarayōrhi granthabhāgayōrbrahmaiva nirdiśyamānamupalabhāmahē; ihaiva kathamakasmādantarālē vāyuṅ nirdiśyamānaṅ pratipadyēmahi? pūrvatra tāvat 'tadēva śukraṅ tadbrahma tadēvāmṛtamucyatē. tasimaomllōkāḥ śritāḥ sarvē tadu nātyēti kaścana' iti brahma nirdiṣṭam; tadēva ihāpi, saṅnidhānāt, 'jagatsarvaṅ prāṇa ējati' iti ca lōkāśrayatvapratyabhijñānāt nirdiṣṭamiti gamyatē; prāṇaśabdō.pyayaṅ paramātmanyēva prayuktaḥ -- 'prāṇasya prāṇam ' iti darśanāt. ējayitṛtvamapīdaṅ paramātmana ēvōpapadyatē, na vāyumātrasya; tathā cōktam -- 'na prāṇēna nāpānēna martyō jīvati kaścana. itarēṇa tu jīvanti yasminnētāvupāśritau' iti; uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ. bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' iti brahmaiva nirdēkṣyatē, na vāyuḥ, savāyukasya jagatō bhayahētutvābhidhānāt; tadēva ihāpi saṅnidhānāt 'mahadbhayaṅ vajramudyatam' iti ca bhayahētutvaṅ pratyabhijñānānnirdiṣṭamiti gamyatē; vajraśabdō.pyayaṅ bhayahētutvasāmānyātprayuktaḥ; yathā hi 'vajramudyataṅ mamaiva śirasi nipatēt, yadyahamasya śāsanaṅ na kuryām ' ityanēna bhayēna janō niyamēna rājādiśāsanē pravartatē, ēvamidamagnivāyusūryādikaṅ jagat asmādēva brahmaṇō bibhyat niyamēna svavyāpārē pravartata iti -- bhayānakaṅ vajrōpamitaṅ brahma. tathā ca brahmaviṣayaṅ śrutyantaram -- 'bhīṣāsmādvātaḥ pavatē. bhīṣōdēti sūryaḥ. bhīṣāsmādagniścēndraśca. mṛtyurdhāvati pañcamaḥ' iti. amṛtatvaphalaśravaṇādapi brahmaivēdamiti gamyatē; brahmajñānāddhyamṛtatvaprāptiḥ, 'tamēva viditvāti mṛtyumēti nānyaḥ panthā vidyatē.yanāya' iti mantravarṇāt. yattu vāyuvijñānātkvacidamṛtatvamabhihitam, tadāpēkṣikam; tatraiva prakaraṇāntarakaraṇēna paramātmānamabhidhāya 'atō.nyadārtam' iti vāyvādērārtatvābhidhānāt. prakaraṇādapyatra paramātmaniścayaḥ; 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt. anyatra bhūtācca bhavyācca yattatpaśyasi tadvada' iti paramātmanaḥ pṛṣṭatvāt..