ब्रह्मसूत्र

jyōtirdarśanāt..1.3.40..


jyōtiradhikaraṇam..1.3.40..

'ēṣa saṅprasādō.smāccharīrātsamutthāya paraṅ jyōtirupasaṅpadya svēna rūpēṇābhiniṣpadyatē' iti śrūyatē. tatra saṅśayyatē -- kiṅ jyōtiḥśabdaṅ cakṣurviṣayatamōpahaṅ tējaḥ, kiṅ vā paraṅ brahmēti. kiṅ tāvatprāptam? prasiddhamēva tējō jyōtiḥśabdamiti. kutaḥ? jyōtiḥśabdasya rūḍhatvāt. 'jyōtiścaraṇābhidhānāt' ityatra hi prakaraṇājjyōtiḥśabdaḥ svārthaṅ parityajya brahmaṇi vartatē; na cēha tadvatkiṅcitsvārthaparityāgē kāraṇaṅ dṛśyatē. tathā ca nāḍīkhaṇḍē -- 'atha yatraitadasmāccharīrādutkrāmatyathaitairēva raśmibhirūrdhvamākramatē' iti mumukṣōrādityaprāptirabhihitā. tasmātprasiddhamēva tējō jyōtiḥśabdamiti, ēvaṅ prāptē --

brūmaḥ -- paramēva brahma jyōtiḥśabdam; kasmāt? darśanāt. tasya hīha prakaraṇē vaktavyatvēnānuvṛttirdṛśyatē; 'ya ātmāpahatapāpmā' ityapahatapāpmatvādiguṇakasyātmanaḥ prakaraṇādāvanvēṣṭavyatvēna vijijñāsitavyatvēna ca pratijñānāt; 'ētaṅ tvēva tē bhūyō.nuvyākhyāsyāmi ' iti cānusaṅdhānāt; 'aśarīraṅ vāva santaṅ na priyāpriyē spṛśataḥ' iti cāśarīratāyai jyōtiḥsaṅpattērasyābhidhānāt; brahmabhāvāccānyatrāśarīratānupapattēḥ; 'paraṅ jyōtiḥ' 'sa uttamaḥ puruṣaḥ' iti ca viśēṣaṇāt. yattūktaṅ mumukṣōrādityaprāptirabhihitēti, nāsāvātyantikō mōkṣaḥ, gatyutkrāntisaṅbandhāt. na hyātyantikē mōkṣē gatyutkrāntī sta iti vakṣyāmaḥ..