suṣuptyutkrāntyōrbhēdēna..1.3.42..
suṣuptyadhikaraṇam..1.3.42..
vyapadēśādityanuvartatē. bṛhadāraṇyakē ṣaṣṭhē prapāṭhakē 'katama ātmēti yō.yaṅ vijñānamayaḥ prāṇēṣu hṛdyantarjyōtiḥ puruṣaḥ' ityupakramya bhūyānātmaviṣayaḥ prapañcaḥ kṛtaḥ. tatkiṅ saṅsārisvarūpamātrānvākhyānaparaṅ vākyam, utāsaṅsārisvarūpapratipādanaparamiti viśayaḥ. kiṅ tāvatprāptam? saṅsārisvarūpamātraviṣayamēvēti; kutaḥ? upakramōpasaṅhārābhyām, upakramē 'yō.yaṅ vijñānamayaḥ prāṇēṣu' iti śārīraliṅgāt; upasaṅhārē ca 'sa vā ēṣa mahānaja ātmā yō.yaṅ vijñānamayaḥ prāṇēṣu' iti tadaparityāgāt; madhyē.pi buddhāntādyavasthōpanyāsēna tasyaiva prapañcanādityēvaṅ prāptē --
brūmaḥ -- paramēśvarōpadēśaparamēvēdaṅ vākyam, na śārīramātrānvākhyānaparam; kasmāt? suṣuptāvutkrāntau ca śārīrādbhēdēna paramēśvarasya vyapadēśāt. suṣuptau tāvat 'ayaṅ puruṣaḥ prājñēnātmanā saṅpariṣvaktō na bāhyaṅ kiṅcana vēda nāntaram' iti śārīrādbhēdēna paramēśvaraṅ vyapadiśati; tatra puruṣaḥ śārīraḥ syāt, tasya vēditṛtvāt;
bāhyābhyantaravēdanaprasaṅgē sati tatpratiṣēdhasaṅbhavāt; prājñaḥ paramēśvaraḥ, sarvajñatvalakṣaṇayā prajñayā nityamaviyōgāt. tathōtkrāntāvapi 'ayaṅ śārīra ātmā prājñēnātmanānvārūḍha utsarjanyāti' iti jīvādbhēdēna paramēśvaraṅ vyapadiśati; tatrāpi śārīrō jīvaḥ syāt, śarīrasvāmitvāt; prājñastu sa ēva paramēśvaraḥ. tasmātsuṣuptyutkrāntyōrbhēdēna vyapadēśātparamēśvara ēvātra vivakṣita iti gamyatē. yaduktamādyantamadhyēṣu śārīraliṅgāt tatparatvamasya vākyasyēti, atra brūmaḥ -- upakramē tāvat 'yō.yaṅ vijñānamayaḥ prāṇēṣu' iti na saṅsārisvarūpaṅ vivakṣitam; kiṅ tarhi, anūdya saṅsārisvarūpaṅ parēṇa brahmaṇāsyaikatāṅ vivakṣati; yataḥ 'dhyāyatīva lēlāyatīva' ityēvamādyuttaragranthapravṛttiḥ saṅsāridharmanirākaraṇaparā lakṣyatē; tathōpasaṅhārē.pi yathōpakramamēvōpasaṅharati -- 'sa vā ēṣa mahānaja ātmā yō.yaṅ vijñānamayaḥ prāṇēṣu' iti; yō.yaṅ vijñānamayaḥ prāṇēṣu saṅsārī lakṣyatē, sa vā ēṣa mahānaja ātmā paramēśvara ēvāsmābhiḥ pratipādita ityarthaḥ; yastu madhyē buddhāntādyavasthōpanyāsātsaṅsārisvarūpavivakṣāṅ manyatē, sa prācīmapi diśaṅ prasthāpitaḥ pratīcīmapi diśaṅ pratiṣṭhēta; yatō na buddhāntādyavasthōpanyāsēnāvasthāvattvaṅ saṅsāritvaṅ vā vivakṣati, kiṅ tarhi, avasthārahitatvamasaṅsāritvaṅ ca; kathamētadavagamyatē? yat 'ata ūrdhvaṅ vimōkṣāyaiva brūhi' iti padē padē pṛcchati; yacca 'ananvāgatastēna bhavatyasaṅgō hyayaṅ puruṣaḥ' iti padē padē prativakti; 'ananvāgataṅ puṇyēnānanvāgataṅ pāpēna tīrṇō hi tadā sarvāñśōkānhṛdayasya bhavati' iti ca. tasmādasaṅsārisvarūpapratipādanaparamēvaitadvākyamityavagantavyam..