ब्रह्मसूत्र



vipratiṣēdhācca..2.2.45..

 

..2.2.45..

vipratiṣēdhaśca asmin śāstrē bahuvidha upalabhyatē -- guṇaguṇitvakalpanādilakṣaṇaḥ; jñānaiśvaryaśaktibalavīryatējāṅsi guṇāḥ, ātmāna ēvaitē bhagavantō vāsudēvā ityādidarśanāt. vēdavipratiṣēdhaśca bhavati -- caturṣu vēdēṣu paraṅ śrēyō.labdhvā śāṇḍilya idaṅ śāstramadhigatavānityādivēdanindādarśanāt. tasmāt asaṅgataiṣā kalpanēti siddham..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē dvitīyādhyāyasya dvitīyaḥ pādaḥ..