ब्रह्मसूत्र

pradēśāditi cēnnāntarbhāvāt..2.3.53..


..2.3.53..

athōcyēta -- vibhutvē.pyātmanaḥ śarīrapratiṣṭhēna manasā saṅyōgaḥ śarīrāvacchinna ēva ātmapradēśē bhaviṣyati; ataḥ pradēśakṛtā vyavasthā abhisaṅdhyādīnāmadṛṣṭasya sukhaduḥkhayōśca bhaviṣyatīti, tadapi nōpapadyatē; kasmāt? antarbhāvāt; vibhutvāviśēṣāddhi sarva ēvātmānaḥ sarvaśarīrēṣvantarbhavanti; tatra na vaiśēṣikaiḥ śarīrāvacchinnō.pyātmanaḥ pradēśaḥ kalpayituṅ śakyaḥ; kalpyamānō.pyayaṅ niṣpradēśasyātmanaḥ pradēśaḥ kālpanikatvādēva na pāramārthikaṅ kāryaṅ niyantuṅ śaknōti; śarīramapi sarvātmasaṅnidhāvutpadyamānam -- asyaiva ātmanaḥ, nētarēṣām -- iti na niyantuṅ śakyam. pradēśaviśēṣābhyupagamē.pi ca dvayōrātmanōḥ samānasukhaduḥkhabhājōḥ kadācidēkēnaiva tāvaccharīrēṇōpabhōgasiddhiḥ syāt, samānapradēśasyāpi dvayōrātmanōradṛṣṭasya saṅbhavāt; tathā hi -- dēvadattō yasminpradēśē sukhaduḥkhamanvabhūt, tasmātpradēśādapakrāntē taccharīrē, yajñadattaśarīrē ca taṅ pradēśamanuprāptē, tasyāpi itarēṇa samānaḥ sukhaduḥkhānubhavō dṛśyatē; sa na syāt, yadi dēvadattayajñadattayōḥ samānapradēśamadṛṣṭaṅ na syāt. svargādyanupabhōgaprasaṅgaśca pradēśavādinaḥ syāt, brāhmaṇādiśarīrapradēśēṣvadṛṣṭaniṣpattēḥ pradēśāntaravartitvācca svargādyupabhōgasya. sarvagatatvānupapattiśca bahūnāmātmanām, dṛṣṭāntābhāvāt; vada tāvat tvam -- kē bahavaḥ samānadēśāścēti; rūpādaya iti cēt, na; tēṣāmapi dharmyaṅśēnābhēdāt, lakṣaṇabhēdācca -- na tu bahūnāmātmanāṅ lakṣaṇabhēdō.sti; antyaviśēṣavaśādbhēdōpapattiriti cēt, na; bhēdakalpanāyā antyaviśēṣakalpanāyāśca itarētarāśrayatvāt; ākāśādīnāmapi vibhutvaṅ brahmavādinō.siddham, kāryatvābhyupagamāt. tasmādātmaikatvapakṣa ēva sarvadōṣābhāva iti siddham..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē dvitīyādhyāyasya tṛtīyaḥ pādaḥ..