ब्रह्मसूत्र



Introduction for Chapter 2, Quarter 2

 

..dvitīyō.dhyāyaḥ..
..dvitīyaḥ pādaḥ..

yadyapīdaṅ vēdāntavākyānāmaidaṅparyaṅ nirūpayituṅ śāstraṅ pravṛttam, na tarkaśāstravatkēvalābhiryuktibhiḥ kaṅcitsiddhāntaṅ sādhayituṅ dūṣayituṅ vā pravṛttam, tathāpi vēdāntavākyāni vyācakṣāṇaiḥ samyagdarśanapratipakṣabhūtāni sāṅkhyādidarśanāni nirākaraṇīyānīti tadarthaḥ paraḥ pādaḥ pravartatē. vēdāntārthanirṇayasya ca samyagdarśanārthatvāttannirṇayēna svapakṣasthāpanaṅ prathamaṅ kṛtam -- taddhyabhyarhitaṅ parapakṣapratyākhyānāditi. nanu mumukṣūṇāṅ mōkṣasādhanatvēna samyagdarśananirūpaṇāya svapakṣasthāpanamēva kēvalaṅ kartuṅ yuktam; kiṅ parapakṣanirākaraṇēna paravidvēṣakāraṇēna? bāḍhamēvam; tathāpi mahājanaparigṛhītāni mahānti sāṅkhyāditantrāṇi samyagdarśanāpadēśēna pravṛttānyupalabhya bhavētkēṣāṅcinmandamatīnām -- ētānyapi samyagdarśanāyōpādēyāni -- ityapēkṣā, tathā yuktigāḍhatvasaṅbhavēna sarvajñabhāṣitatvācca śraddhā ca tēṣu -- ityatastadasāratōpapādanāya prayatyatē. nanu 'īkṣatērnāśabdam' 'kāmācca nānumānāpēkṣā' 'ētēna sarvē vyākhyātā vyākhyātāḥ' iti ca pūrvatrāpi sāṅkhyādipakṣapratikṣēpaḥ kṛtaḥ; kiṅ punaḥ kṛtakaraṇēnēti. taducyatē -- sāṅkhyādayaḥ svapakṣasthāpanāya vēdāntavākyānyapyudāhṛtya svapakṣānuguṇyēnaiva yōjayantō vyācakṣatē, tēṣāṅ yadvyākhyānaṅ tadvyākhyānābhāsam, na samyagvyākhyānam -- ityētāvatpūrvaṅ kṛtam; iha tu vākyanirapēkṣaḥ svatantrastadyuktipratiṣēdhaḥ kriyata ityēṣa viśēṣaḥ..