ब्रह्मसूत्र

gauṇyasambhavāt..2.4.2..


..2.4.2..

yatpunaruktaṅ prāgutpattēḥ sadbhāvaśravaṇādgauṇī prāṇānāmutpattiśrutiriti, tatpratyāha -- gauṇyasaṅbhavāditi; gauṇyā asaṅbhavō gauṇyasaṅbhavaḥ -- na hi prāṇānāmutpattiśrutirgauṇī saṅbhavati, pratijñāhāniprasaṅgāt -- 'kasminnu bhagavō vijñātē sarvamidaṅ vijñātaṅ bhavati' iti hi ēkavijñānēna sarvavijñānaṅ pratijñāya tatsādhanāyēdamāmnāyatē 'ētasmājjāyatē prāṇaḥ' ityādi; sā ca pratijñā prāṇādēḥ samastasya jagatō brahmavikāratvē sati prakṛtivyatirēkēṇa vikārābhāvātsidhyati; gauṇyāṅ tu prāṇānāmutpattiśrutau pratijñā iyaṅ hīyēta. tathā ca pratijñātārthamupasaṅharati -- 'puruṣa ēvēdaṅ viśvaṅ karma tapō brahma parāmṛtam' iti, 'brahmaivēdaṅ viśvamidaṅ variṣṭham' iti ca; tathā 'ātmanō vā
arē darśanēna śravaṇēna matyā vijñānēnēdaṅ sarvaṅ viditam' ityēvaṅjātīyakāsu śrutiṣu ēṣaiva pratijñā yōjayitavyā. kathaṅ punaḥ prāgutpattēḥ prāṇānāṅ sadbhāvaśravaṇam? naitanmūlaprakṛtiviṣayam, 'aprāṇō hyamanāḥ śubhrō hyakṣarātparataḥ
paraḥ' iti mūlaprakṛtēḥ prāṇādisamastaviśēṣarahitatvāvadhāraṇāt; avāntaraprakṛtiviṣayaṅ tvētat svavikārāpēkṣaṅ prāgutpattēḥ prāṇānāṅ sadbhāvāvadhāraṇamiti draṣṭavyam, vyākṛtaviṣayāṇāmapi bhūyasīnāmavasthānāṅ śrutismṛtyōḥ prakṛtivikārabhāvaprasiddhēḥ. viyadadhikaraṇē hi -- 'gauṇyasaṅbhavāt' iti pūrvapakṣasūtratvāt -- gauṇījanmaśrutiḥ, asaṅbhavāt -- iti vyākhyātam; pratijñāhānyā ca tatra siddhāntō.bhihitaḥ; iha tu siddhāntasūtratvāt -- gauṇyā janmaśrutērasaṅbhavāt -- iti vyākhyātam; tadanurōdhēna tu ihāpi -- gauṇī janmaśrutiḥ, asaṅbhavāt -- iti vyācakṣāṇaiḥ pratijñāhānirupēkṣitā syāt..