ब्रह्मसूत्र

.. dvitīyō.dhyāyaḥ ..
.. caturthaḥ pādaḥ ..

tathā prāṇāḥ .. 2.4.1 ..



prāṇōtpattyadhikaraṇam..2.4.1..

tathā prāṇā iti. kathaṅ punaratra tathā ityakṣarānulōmyam, prakṛtōpamānābhāvāt -- sarvagatātmabahutvavādidūṣaṇam atītānantarapādāntē prakṛtam; tattāvannōpamānaṅ saṅbhavati, sādṛśyābhāvāt; sādṛśyē hi sati upamānaṅ syāt -- yathā siṅhastathā balavarmēti; adṛṣṭasāmyapratipādanārthamiti yadyucyēta -- yathā adṛṣṭasya sarvātmasaṅnidhāvutpadyamānasyāniyatatvam, ēvaṅ prāṇānāmapi sarvātmanaḥ pratyaniyatatvamiti -- tadapi dēhāniyamēnaivōktatvātpunaruktaṅ bhavēt; na ca jīvēna prāṇā upamīyēran, siddhāntavirōdhāt -- jīvasya hi anutpattirākhyātā, prāṇānāṅ tu utpattirācikhyāsitā; tasmāttathā ityasaṅbaddhamiva pratibhāti -- na, udāharaṇōpāttēnāpyupamānēna saṅbandhōpapattēḥ- atra prāṇōtpattivādivākyajātamudāharaṇam -- 'ētasmādātmanaḥ sarvē prāṇāḥ sarvē lōkāḥ sarvē dēvāḥ sarvāṇi bhūtāni vyuccaranti' ityēvaṅjātīyakam; tatra yathā lōkādayaḥ parasmādbrahmaṇa utpadyantē, tathā prāṇā apītyarthaḥ; tathā -- 'ētasmājjāyatē prāṇō manaḥ sarvēndriyāṇi ca. khaṅ vāyurjyōtirāpaḥ pṛthivī viśvasya dhāriṇī' ityēvamādiṣvapi khādivatprāṇānāmutpattiriti draṣṭavyam. athavā 'pānavyāpacca tadvat' ityēvamādiṣu vyavahitōpamānasaṅbandhasyāpyāśritatvāt -- yathā atītānantarapādādāvuktā viyadādayaḥ parasya brahmaṇō vikārāḥ samadhigatāḥ, tathā prāṇā api parasya brahmaṇō vikārā iti yōjayitavyam. kaḥ punaḥ prāṇānāṅ vikāratvē hētuḥ? śrutatvamēva; nanu kēṣucitpradēśēṣu na prāṇānāmutpattiḥ śrūyata ityuktam -- tadayuktam, pradēśāntarēṣu śravaṇāt; na hi kvacidaśravaṇamanyatra śrutaṅ nivārayitumutsahatē; tasmācchrutatvāviśēṣādākāśādivatprāṇā apyutpadyanta iti sūktam..