ब्रह्मसूत्र

saṅjñāmūrtiklṛptistu trivṛtkurvata upadēśāt..2.4.20..


saṅjñāmūrtiklṛptyadhikaraṇam..2.4.20..

satprakriyāyāṅ tējōbannānāṅ sṛṣṭimabhidhāyōpadiśyatē -- 'sēyaṅ dēvataikṣata hantāhamimāstisrō dēvatā anēna jīvēnātmanānupraviśya nāmarūpē vyākaravāṇīti. tāsāṅ trivṛtaṅ trivṛtamēkaikāṅ karavāṇīti' tatra saṅśayaḥ -- kiṅ jīvakartṛkamidaṅ nāmarūpavyākaraṇam, āhōsvitparamēśvarakartṛkamiti. tatra prāptaṅ tāvat -- jīvakartṛkamēvēdaṅ nāmarūpavyākaraṇamiti; kutaḥ? 'anēna jīvēnātmanā' iti viśēṣaṇāt -- yathā lōkē 'cārēṇāhaṅ parasainyamanupraviśya saṅkalayāni ' ityēvaṅjātīyakē prayōgē, cārakartṛkamēva sat sainyasaṅkalanaṅ hētukartṛtvāt rājā ātmanyadhyārōpayati saṅkalayānītyuttamapuruṣaprayōgēṇa; ēvaṅ jīvakartṛkamēva sat nāmarūpavyākaraṇaṅ hētukartṛtvāt dēvatā ātmanyadhyārōpayati vyākaravāṇītyuttamapuruṣaprayōgēṇa. api ca ḍitthaḍavitthādiṣu nāmasu ghaṭaśarāvādiṣu ca rūpēṣu jīvasyaiva vyākartṛtvaṅ dṛṣṭam. tasmājjīvakartṛkamēvēdaṅ nāmarūpavyākaraṇamityēvaṅ prāptē --

abhidhattē -- saṅjñāmūrtiklṛptistviti. tu-śabdēna pakṣaṅ vyāvartayati. saṅjñāmūrtiklṛptiriti -- nāmarūpavyākriyētyētat; trivṛtkurvata iti paramēśvaraṅ lakṣayati, trivṛtkaraṇē tasya nirapavādakartṛtvanirdēśāt -- yēyaṅ saṅjñāklṛptiḥ mūrtiklṛptiśca, agniḥ ādityaḥ candramāḥ vidyuditi, tathā kuśakāśapalāśādiṣu paśumṛgamanuṣyādiṣu ca, pratyākṛti prativyakti ca anēkaprakārā, sā khalu paramēśvarasyaiva tējōbannānāṅ nirmātuḥ kṛtirbhavitumarhati; kutaḥ? upadēśāt; tathā hi -- 'sēyaṅ dēvatā' ityupakramya 'vyākaravāṇi' ityuttamapuruṣaprayōgēṇa parasyaiva brahmaṇō vyākartṛtvamihōpadiśyatē. nanu 'jīvēna' iti viśēṣaṇāt jīvakṛrtṛkatvaṅ vyākaraṇasyādhyavasitam -- naitadēvam; 'jīvēna' ityētat 'anupraviśya' ityanēna saṅbadhyatē, ānantaryāt; na 'vyākaravāṇi' ityanēna -- tēna hi saṅbandhē 'vyākaravāṇi' ityayaṅ dēvatāviṣaya uttamapuruṣa aupacārikaḥ kalpyēta; na ca girinadīsamudrādiṣu nānāvidhēṣu nāmarūpēṣu anīśvarasya jīvasya vyākaraṇasāmarthyamasti; yēṣvapi ca asti sāmarthyam, tēṣvapi paramēśvarāyattamēva tat; na ca jīvō nāma paramēśvarādatyantabhinnaḥ -- cāra iva rājñaḥ, 'ātmanā' iti viśēṣaṇāt, upādhimātranibandhanatvācca jīvabhāvasya; tēna tatkṛtamapi nāmarūpavyākaraṇaṅ paramēśvarakṛtamēva bhavati; paramēśvara ēva ca nāmarūpayōrvyākartēti sarvōpaniṣatsiddhāntaḥ, 'ākāśō ha vai nāma nāmarūpayōrnirvahitā' ityādiśrutibhyaḥ; tasmāt paramēśvarasyaiva trivṛtkurvataḥ karma nāmarūpavyākaraṇam. trivṛtkaraṇapūrvakamēvēdam iha nāmarūpavyākaraṇaṅ vivakṣyatē, pratyēkaṅ nāmarūpavyākaraṇasya tējōbannōtpattivacanēnaivōktatvāt; tacca trivṛtkaraṇamagnyādityacandravidyutsu śrutirdarśayati -- 'yadagnē rōhitaṅ rūpaṅ tējasastadrūpaṅ yacchuklaṅ tadapāṅ yatkṛṣṇaṅ tadannasya' ityādinā; tatrāgniriti idaṅ rūpaṅ vyākriyatē, sati ca rūpavyākaraṇē viṣayapratilambhādagniriti idaṅ nāma vyākriyatē;
ēvamēvādityacandravidyutsvapi draṣṭavyam. anēna ca agnyādyudāharaṇēna bhaumāmbhasataijasēṣu triṣvapi dravyēṣvaviśēṣēṇa trivṛtkaraṇamuktaṅ bhavati, upakramōpasaṅhārayōḥ sādhāraṇatvāt; tathā hi -- aviśēṣēṇaiva upakramaḥ -- 'imāstisrō dēvatāstrivṛtitravṛdēkaikā bhavati' iti, aviśēṣēṇaiva ca upasaṅhāraḥ -- 'yadu rōhitamivābhūditi tējasastadrūpam' ityēvamādiḥ, 'yadvavijñātamivābhūdityētāsāmēva dēvatānāṅ samāsaḥ' ityēvamantaḥ..

tāsāṅ tisṛṇāṅ dēvatānām, bahistrivṛtkṛtānāṅ satīnām, adhyātmamaparaṅ trivṛtkaraṇamuktam -- 'imāstisrō dēvatāḥ puruṣaṅ prāpya trivṛtitravṛdēkaikā bhavati' iti; tadidānīm ācāryō yathāśrutyēvōpadarśayati, āśaṅkitaṅ kaṅciddōṣaṅ parihariṣyan --