ब्रह्मसूत्र

māṅsādi bhaumaṅ yathāśabdamitarayōśca..2.4.21..


..2.4.21..

bhūmēstrivṛtkṛtāyāḥ puruṣēṇōpabhujyamānāyā māṅsādikāryaṅ yathāśabdaṅ niṣpadyatē; tathā hi śrutiḥ -- 'annamaśitaṅ trēdhā vidhīyatē tasya yaḥ sthaviṣṭhō dhātustatpurīṣaṅ bhavati yō madhyamastanmāṅsaṅ yō.ṇiṣṭhastanmanaḥ' iti; trivṛtkṛtā bhūmirēvaiṣā vrīhiyavādyannarūpēṇa adyata ityabhiprāyaḥ; tasyāśca sthaviṣṭhaṅ rūpaṅ purīṣabhāvēna bahirnirgacchati; madhyamamadhyātmaṅ māṅsaṅ vardhayati; aṇiṣṭhaṅ tu manaḥ. ēvamitarayōraptējasōryathāśabdaṅ kāryamavagantavyam -- mūtraṅ lōhitaṅ prāṇaśca apāṅ kāryam, asthi majjā vāk tējasaḥ -- iti..

atrāha -- yadi sarvamēva trivṛtkṛtaṅ bhūtabhautikam, aviśēṣaśrutēḥ -- 'tāsāṅ trivṛtaṅ trivṛtamēkaikāmakarōt' iti, kiṅkṛtastarhyayaṅ viśēṣavyapadēśaḥ -- idaṅ tējaḥ, imā āpaḥ, idamannam iti? tathā adhyātmam -- idamannasyāśitasya kāryaṅ māṅsādi, idamapāṅ pītānāṅ kāryaṅ lōhitādi, idaṅ tējasō.śitasya kāryamasthyādi iti? atrōcyatē --