ब्रह्मसूत्र

.. tṛtīyō.dhyāyaḥ ..
.. dvitīyaḥ pādaḥ ..

sandhyē sṛṣṭirāha hi .. 3.2.1 ..



saṅdhyādhikaraṇam..3.2.1..

saṅdhyē sṛṣṭiriti; saṅdhyamiti svapnasthānamācaṣṭē, vēdē prayōgadarśanāt -- 'saṅdhyaṅ tṛtīyaomsvapnasthānam' iti; dvayōrlōkasthānayōḥ prabōdhasaṅprasādasthānayōrvā saṅdhau bhavatīti saṅdhyam; tasminsaṅdhyē sthānē tathyarūpaiva sṛṣṭirbhavitumarhati; kutaḥ? yataḥ pramāṇabhūtā śrutirēvamāha -- 'atha rathānnathayōgānpathaḥ sṛjatē' ityādi;'sa hi kartā' iti ca upasaṅhārāt ēvamēvāvagamyatē..