ब्रह्मसूत्र

nirmātāraṅ caikē putrādayaśca..3.2.2..


..3.2.2..

api ca ēkē śākhinaḥ asminnēva saṅdhyē sthānē kāmānāṅ nirmātāramātmānamāmananti -- 'ya ēṣa suptēṣu jāgarti kāmaṅ kāmaṅ puruṣō nirmimāṇaḥ' iti; putrādayaśca tatra kāmā abhiprēyantē -- kāmyanta iti. nanu kāmaśabdēnēcchāviśēṣō ēvōcyēran; na,'śatāyuṣaḥ putrapautrānvṛṇīṣva' iti prakṛtya antē'kāmānāṅ tvā kāmabhājaṅ karōmi' iti prakṛtēṣu tatra tatra putrādiṣu kāmaśabdasya prayuktatvāt. prājñaṅ cainaṅ nirmātāraṅ prakaraṇavākyaśēṣābhyāṅ pratīmaḥ -- prājñasya hīdaṅ prakaraṇam -- 'anyatra dharmādanyatrādharmāt' ityādi; tadviṣaya ēva ca vākyaśēṣō.pi -- 'tadēva śukraṅ tadbrahma tadēvāmṛtamucyatē. tasimaomllōkāḥ śritāḥ sarvē tadu nātyēti kaścana' iti. prājñakartṛkā ca sṛṣṭistathyarūpā samadhigatā jāgaritāśrayā, tathā svapnāśrayāpi sṛṣṭirbhavitumarhati; tathā ca śrutiḥ -- 'athō khalvāhurjāgaritadēśa ēvāsyaiṣa iti yānyēva jāgratpaśyati tāni suptaḥ' iti svapnajāgaritayōḥ samānanyāyatāṅ śrāvayati. tasmāttathyarūpaiva saṅdhyē sṛṣṭiriti..

ēvaṅ prāptē, pratyāha --