ब्रह्मसूत्र

dharmaṅ jaiminirata ēva..3.2.40..


..3.2.40..

jaiministvācāryō dharmaṅ phalasya dātāraṅ manyatē, ata ēva hētōḥ -- śrutēḥ upapattēśca. śrūyatē tāvadayamarthaḥ'svargakāmō yajēta' ityēvamādiṣu vākyēṣu; tatra ca vidhiśrutērviṣayabhāvōpagamāt yāgaḥ svargasyōtpādaka iti gamyatē; anyathā hi ananuṣṭhātṛkō yāga āpadyēta; tatra asya upadēśavaiyarthyaṅ syāt. nanu anukṣaṇavināśinaḥ karmaṇaḥ phalaṅ nōpapadyata iti, parityaktō.yaṅ pakṣaḥ; naiṣa dōṣaḥ, śrutiprāmāṇyāt -- śrutiścēt pramāṇam, yathāyaṅ karmaphalasaṅbandhaḥ śruta upapadyatē, tathā kalpayitavyaḥ; na ca anutpādya kimapyapūrvaṅ karma vinaśyat kālāntaritaṅ phalaṅ dātuṅ śaknōti; ataḥ karmaṇō vā sūkṣmā kāciduttarāvasthā phalasya vā pūrvāvasthā apūrvaṅ nāma astīti tarkyatē. upapadyatē ca ayamarthaṅ uktēna prakārēṇa. īśvarastu phalaṅ dadātītyanupapannam, avicitrasya kāraṇasya vicitrakāryānupapattēḥ vaiṣamyanairghṛṇyaprasaṅgāt, tadanuṣṭhānavaiyarthyāpattēśca. tasmāt dharmādēva phalamiti..